SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ Sabda-vyāpāra-vicāra 193 MS. XI. i. 26. "loke, karmā'rtha lakṣaṇam."-S. B. on it-"yac ca lokavad iti loke karmartha-pradhānam. kārya-vaśāt sakṛd api ukto sakṛd āharati nā”harati vā. atha iha śabda-lakṣaṇe karmani yathāśabdarthe pravṛttiḥ. tasmāt lokavad iti adṛṣṭāntah." pp. 2114; and also see MS. XI. i. 62-"arthalloke vidhitaḥ pratipradhānam syāt." and also S. B. on it-"arthalloke pradīpasya sakṛd asakṛd vā kriya. yadi sakṛtkritaḥ sarvam prakāśayati, sakṛt kriyate, atha na prakāśayati, tato'sakṛt. tataś ca asya pratyakṣa-samarthyam. atheha vidhitaḥ upakāro'nupakāro vā gamyate, na pratyakṣeņa. S. B. pp. 2129; and also sabdalakṣaṇe karmani śabdabhihitam gamyate, na lokābhiprāyaḥ. (S. B. on X. 5. 57, pp. 1968).-loke karmartha-lakṣaṇam bhavati, na śabdalakṣaṇam yathā arthas tathā kriyate, na yathā sabdaḥ. vede tu śabdena eva artho'vagamyate. tathaiva anustheyam iti., on VI. 8. 27, pp. 1516, and also, "śabda-pramāṇakā vayam. yac chabda āha tad asmākam pramāṇam,....loke tu kāryam dṛṣṭvā coditam acoditam api anusthīyate eva.-S. B. on III. i. 17 pp. 726; and also-loke artha lakṣaṇaḥ sa vyavahāraḥ. yena yenā'rthaḥ samṛistena ukto'nukto vā sa mrjyeta eva. iha tu vede śabda-lakṣaṇaḥ. S. B. on III. 1. 16; pp. 725, etc. Therefore, in a laukika vākya, śabda in its vācyārtha is not strictly honoured. Sometimes, the vācyārtha is given up in favour of some lakṣyārtha which suits the 'abhipraya' i.e. intention of the speaker in a much better way. yathā loke prasthabhug devadatta ity ucyate. yad yapi sūpa-śākādibhir adhikaḥ prastho bhavati, tathā'pi bhujau prastho nirdiśyate vyañjanānyodanārthāni.—S. B. on Mi. Sū. X. viii. 29, pp. 2079. In the laukika vākya, at times such devices as adhyāhāra or implication and vipariņāma, or transference are also resorted to. In the Vaidika vākya nothing else but sabda is pramāṇa. See S. B. on IV. 3. 2, pp. 1247 "laukikeṣu tu vākyeṣu evam gamyate. tāni hi vijñāte'rthe prayujyamānāni āhāryapadāni gauṇāni vi-pariṇata-vyavahitā'rthāni ca prayujyante. tasmāt tat-sādṛśyād vacanā'vagameṣv apy artheṣu bhavati tattvarūpo mithya-pratyayaḥ. yathā mṛga-trsnadiṣu.; and also see on Mi. Sū. XI. 1. 26 above, and also - "na śabda-pramāṇakāṇām antarena śabdamavagatir nyāyyā. S. B. on VI. i. 3, pp. 1353; and also, śabda-lakṣaṇe ca karmani, śabdo na pramāṇam.-S. B. on X. 5. 44, pp. 1962. Śabara therefore very often refers to the general rule that lakṣaṇā is not admissible in vidhi-vākya, while it has scope elsewhere. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.006908
Book TitleSahrdayaloka Part 01
Original Sutra AuthorN/A
AuthorTapasvi Nandi
PublisherL D Indology Ahmedabad
Publication Year2005
Total Pages602
LanguageEnglish
ClassificationBook_English
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy