SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ Śabda-vyāpāra-vicāra 163 vyaktir gamyate iti, naitat sādhu ucyate. satyam, dandi-sabdena dando nā'bhidhiyate na tv apratīte dande dandi-pratyayo'sti. asti tu dandi-sabdasya ekadeśabhūto danda-sabdo yena dandah pratyāyitah. tasmāt sādhv etat yat pratite visesane višistaḥ pratīyate iti. na tu go-śabdā'vayavaḥ kaścid āksteh pratyāyakah anyo vyakteh, yata ucyate tata ākrtir avagatā, na go-śabda ākstivacana iti. na ca yathā dandi-sabdo dande na prayuktah, evam go-śabdo nàkrtau. tad artham eva nidaršitam kevalā”krty abhidhānaḥ syena-sabda iti. tad evam anvayavyatirekābhyām asati śyena-vyakti-sambandhe śyena-sabdoccāraṇād āksti-vacanaḥ iti gamyate. na tu vrīhyākrti-sambandham antarena, vrīhivyaktau sabdasya prayogo drstaḥ. tasmās āksti-vacanaḥ śabdaḥ iti etad jyāyah."- [S. B. on Mi. Sū. I. iii. 33. pp. 317]. Again adds Sabara, the texts enjoying killing and such other acts, will not be rendered useless even on accepting 'āksti-vāda,' because "āksti' by implication conveys 'vyakti.' So, it can be shown that āksti-vacana words in such texts are used to mark out vyaktis which form the substratum of the acts enjoined by them. Thus, when in such cases, akrti conveys vyakti by implication, anarthakya is wiped out. Mi. Sū. I. iii. 35-tad ‘arthatvāt prayoga-vibhāgah.”—See, S. B. on this sūtra, pp. 319 "āksty arthatvāc chabdasya yasyā vyakterākrtya sambandhah tatra prayogah. proksanam hi dravyasya kartavyatayā śrūyate. katamasya ? yad yajati sādhanam; apūrva-prayuktatvāt tasya. nā”krteh. aśakyatvāt. tatra vrīhi-sabdah āksti-vacanah prayujyate, proksanāśraya-visesanāya. sa hi ākstim pratyāyayiśyati. ākrtih pratītā sati prokșanāśrayam virodhyati. tena ākrti-vacanam na virudhyate iti.”— - In the same way, the objection on the score of numerals used in opposition to nouns can also be refuted by pointing out that even here, it is the number that is intended to be enjoined, and that the āksti-vacana sabda is used only as a qualifier (i.e. viśeşaka) only.- Similarly, the word 'anya' is used with reference to the substitute and is the āksti-vacana sabda—"evam sad deyā gāvo, daksinādravye samkhyāyāḥ prayoktavye gāva ityākrti-vacano višeksyati. [S. B. on Mi. Sū. I. iii. 35, pp. 319], and, "tathā anyam iti vinastasya pratinidher anyatvasambandhah, tatra pasu-sabdah akrti-vacanah akrtyā višeksyati iti."— [S. B. on Mī. Sū. iii. 35, pp. 319]. Thus, the Mimāmsakas hold that words like 'go', 'aśva,' etc. are expressive primarily of 'ākrti' or class and not vyakti or individual — "tasmād gaur-aśva ityevamādayah sabdah akrter abhidhāyakāh iti siddham." — S. B. on Mi. Sū. I. iii. 35. pp. 319). Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.006908
Book TitleSahrdayaloka Part 01
Original Sutra AuthorN/A
AuthorTapasvi Nandi
PublisherL D Indology Ahmedabad
Publication Year2005
Total Pages602
LanguageEnglish
ClassificationBook_English
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy