SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ द्वितीय अध्यायः स्वस्ति श्रीपार्श्वमानम्य द्योतुर्वादमहोदयाम् । श्रीसिद्धांतशिरोरत्नटीकां कुर्वे सपत्ययाम्' ॥१॥ तत्र प्रथम-धम्मो मंगलेति व्याख्याः-धम्मो कहेता पारदः, वाल ४ (अ) । थ (वा) ५. मंगलं-हेमः, वाल-३. उत्कृष्ट (उक्किदठ) नेपालदेशोदूभवं ताम्र, वाल १३, अहिंसा-कथेरि, संजमो-रातो अगथि उ, तवो-कृष्णकनकः, देवा वि-पीली देवदाली, धर्मः द्यूतूरकरसेन निम्री]4ते, मंगलं संयमेन म्रि[सी]यते, उत्कृष्ट अहिंसा. . रसेन म्रि[म्रो]यते । त्रीण्यपि पीतदेव हालिरसेन म द्य] शुल्वे (वे) तोलकमिते... गुंजा [ता]मितं ददेत् । पीतसिद्धि स्यात् । । अथ द्वितीयं व्याख्यानं-द्यम्मेति-पारदादिसंज्ञा' पूर्वोक्तव ज्ञेया । अहिंसा नाहीति 'केचिदाचार्याः वदंति' । सर्वोषधमारणविधिः ॥ पारो टां० १ कृष्णकनकरसेन मद्यते, पीतवालिकं रत्ता अगस्तपत्ररसेन, ताम्रम)वाल १ पीतनाहिरसेन, त्रीणि त्रयः] वस्तूनि 10[वस्तु] एकीकृत्य पीतदेवदालिरसेन मद्यते, दिन चत्वार प्रतिपुट ७ सप्तकं प्रत्यहं दीयते । धर्मे खरलिघि[घीयते । 1 कोष्ठक -मृत्तिकायाः कुल्हिड़ीका19 क्रियते, गुटिका मध्ये ध्रियते । शुष्के 13 सति मृण्वस्त्र1. स्वसति.....सप्रत्यायाम् , ब । 'अ' प्रत में ही मिलती । 2. देशोद्भवं, ब । 3. १२. ब । 4. शुल्वि, ब । 5. गुंताभितं, अ। 6. धमेति, ब। 7. पारपृदि, अ। 8. केचिदाचार्याः वदति, ब प्रतमें दो वार लिखित है । 9. त्रयः, अ, ब । 10. वस्तु, अ, ब । 11. कोष्टकमृतिकायाः, ब । 12. कुल्हडीका, अ। 13. शुके, ब । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.006907
Book TitleSuvarna Raupya Siddhi Shastra
Original Sutra AuthorN/A
AuthorJ C Sikdar
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages434
LanguageEnglish
ClassificationBook_English
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy