SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ 75 Various processes of making crucibles are found in Rasārņava?, Rasasāra of Govindācārya”, Rasaprakāśasudhākara", and Rąsaratnasamuccaya. 1. Rasāraṇava; 4/35-45. Gārā dagdhā tuşā dagdhā valmikamșttikā / Cıramangārakaḥ Kitțas Vajreņāpi na bhidyate 11 Dagdhāngārasya şaạbhāgā bhāgekā Kļşnamrttika/ Ciramangarakaḥ Kittaṁ Vajramuşā prakırtitā // Tuşaṁ Vastrasama dagdham mịttikā caturamśikā / Kūpipāşāṇasamyuktā varamūşā prakirtitā // Prakāśācā' andhamūsā ca mūsā tu dvividhā smộtā / Prakāśamūşā devesi ! sarāvākārasamyutā || Dravyanirvāhane sā ca vādikaiḥ supraśasyate Andhamūsā tu Karttavyā gostanākārasannibhā Pidhānakasamāyuktā Kincidunnatamastakā, Patralepe tathā range dvandvamelapake tathā Saiva cchidrānvitā mandā gambhīrā sāranocitā // Tilabhasma dviramsam tu istakamsasamanvitam / Bhasmamūşā tu vijñeyā tārasamsodhane hitā || Mocakşārasya, bhāgau dvau işțakāmşasamanvitau / Mrdbhāgāstārasuddhyarthamuttamā varavarnini / Raktavargena sammiśrā raktavargapariplutā Raktavargakstālepā sarvasuddhişu sobhanā, śuklavargeņa sammiśrā śuklavargapariplutä, Suklavargakņtālepā śuklaśuddhișu Sobhanā (4/35-45) // 2. Kaupena ca samāyuktā vajramūsā ca kathyate 1 Dagdhāttuśāttu bhāgaikam mặd-bhāgadvayameva ca // Kūrpena ca samāyuktā vajramūşā ca kathyate // Kācacūrnaṁ ca bhāgaikaṁ samabhāgaṁ tu mrttika / Mūşabandhaḥ prakarttavyo dhamanād-vajratām vrajet // 22/8-9. Rasasāra, Govindācrāys. 3. Yogamūşā, gāramūşā, varaa ūṣā; Varņamūșā, rūpyamūşā, viņamūşā, vajramūsā, Vrntākamūşā, gostanīmamūsā mallamūsā and musalamūsā, Rasaprakāśasudhakara of Yaśodhara, vide Piācīna Bhāratamen. Rasāyana kā Vikāsa, pp. 458 9. 4. Rasartna Samuccaya. 10/1-2; 1075; 10/6; 10/7-8; 10/9; 10/10-11;, 10/12–13; 10/14; 10/15; 10/16; 10/17; 10/18; 10/19-21; 10/23-24; 10/25; 10/26; 10/27; -10/28; 10/29; '10/30; 10/31; 10/22. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.006907
Book TitleSuvarna Raupya Siddhi Shastra
Original Sutra AuthorN/A
AuthorJ C Sikdar
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages434
LanguageEnglish
ClassificationBook_English
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy