SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ 5. (Contd)., Rasārņava 7.2. "Abbravaikrāntamākşikavimalādrjasasyakam/Capalalarasakaśceti jñātv.." āştau Samgrahedrasan // Rasaratnasamuccaya, Vagbha ța 2. 1. Upasayas :Gandhakastalakaḥ śilā saurāștrikhagagairikam, Rajavarttaşcakamkuşthaamặtave parasāḥ, Smộtāḥ 11, Rasārnava, 7.56. : ‘Alho'prasāḥ sadharaña rasāśca - Rasaratnasamuccaya, 3 rd ch. Uparasds are as follows :Gamdhaka (3, 12-25), Gairika (3. 46, 49), Kāstsam (3, 51. 51, tuvarı, (3-59-62, 63, 64, 65,), talaka (3. 66. 69, 74–75-80-81), Munahšilā (3. 109); añjana (3. 98-99, 105--107); Kamkuştha (3. 109, 111, 112,) Sadhāraṇarasa : (Common minerals) Kampillasca paro gaurīpāşāno navasārakaḥ/ Kapardo vahnijārasca girisindūra hingulau |/... Mțddārasșngamilyaşta sādhāraṇa rasāh, smộtāḥ / Rasasiddhikārāh proktā Nāgārjnapurahsaraiḥ / Rasaratnasamuccaya, Vägbhat, 3. 126-7. Ratnas (gems) are as follows : : Maņayo api vijñeyāḥ sūtabandhanakārakāḥ | Vaikrāntah Suryakantasca hirakām mauktikam manih 77 Candrakantastathā caiva rājāvdriasca Saptamaḥ / Garudodgārakaścaiva jñātavyā maņayastvami || Pusparāgo gomedaśca padmarāgah, pravālam. / . Vaidurya ca tathā nila etc.' api maņayo matāḥ 11 Yatnatah samgrhitavyā rasabandhasya kāraṇāt 11 Padmarāgendranılākhyam tathā marakatottamah/ Pusparāgah Savajrākhyah pamcaratnavavarāh smộtāh Mānikyamuktāphala vidrumāne takşyam ca puspambhidurar Gomedakaṁ cātha vidurakam ca krameņa ratnāni navagrahāņām!" Rasaratnasamuccaya 4, 1-6. Lohas (metals) :Suvarnam rajatam tāmram tikşņam Vamgam bhujamgamam 11 Lohantu saņvidham tacca yathā pūrvaṁ Tadakşayam / Rasārņava. 7/97. śuddham loham Kanakarajatam, bhānulohāśmasāram, Pūtıloham dvitayamuditam nāgavamgābhidhānam/ Miśram loham trilayamuditam pittalaṁ Kāmsyavattam Dhātulohe luha iti matah so, apyanekarthavaci/, Rasaratnasamuccaya, Vagbhața,. Ch. 5/1, .. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.006907
Book TitleSuvarna Raupya Siddhi Shastra
Original Sutra AuthorN/A
AuthorJ C Sikdar
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages434
LanguageEnglish
ClassificationBook_English
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy