SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ ABBREVIATIONS सकषायाकषाययोः साम्परायिकेर्यापथयोः ॥५॥ अव्रतकषायेन्द्रियक्रियाः पञ्चचतुःपञ्चपञ्चविंशतिसंख्याः पूर्वस्य भेदाः ॥६॥ तीव्रमन्दज्ञाताज्ञातभाववीर्याधिकरणविशेषेभ्यस्तद्विशेषः ॥७॥ अधिकरणं जीवाजीवाः ॥८॥ आद्यं संरम्भसमारम्भारम्भयोगकृतकारितानुमतकषायविशेषैस्त्रिस्त्रिस्त्रिश्चतुश्चैकशः ॥९॥ निर्वर्तनानिक्षेपसंयोगनिसर्गा द्विचतुर्द्वित्रिभेदाः परम् ॥१०॥ तत्प्रदोषनिह्नवमात्सर्यान्तरायासादनोपघाता ज्ञानदर्शनावरणयोः ॥११॥ दुःखशोकतापाक्रन्दनवधपरिदेवनान्यात्मपरोभयस्थान्यसद्वेद्यस्य ॥१२॥ भूतव्रत्यनुकम्पा दानं सरागसंयमादियोगः क्षान्तिः शौचमिति सद्वेद्यस्य ॥१३॥ केवलिश्रुतसङ्घधर्मदेवावर्णवादो दर्शनमोहस्य ॥१४॥ कषायोदयात्तीवात्मपरिणामश्चारित्रमोहस्य ॥१५॥ बह्वारम्भपरिग्रहत्वं च नारकस्यायुषः ॥१६॥ माया तैर्यग्योनस्य ॥१७॥ अल्पारम्भपरिग्रहत्वं स्वभावमार्दवार्जवं च मानुषस्य ॥१८॥ निःशीलव्रतत्वं च सर्वेषाम् ॥१९॥ संरागसंयमसंयमासंयमाकामनिर्जराबालतपांसि दैवस्य ॥२०॥ 3. 'इन्द्रियकषायावतक्रिया:'- हा. सि. टि. स. रा. श्लो. | In the reading accepted by Bhāsya 37aa' comes first. But when Siddhasena offers his commentary the reading before him has 'sfis first. However the Bhāsya to the aphorism has 375ta' first. Siddhasena has taken note of the incompatibility obtaining between the aphorism and the Bhāsya and has also sought to remove the same. ४. -भावाधिकरणवीर्यविशे० - स. रा. श्लो॰ । ५. भूतव्रत्यनुकम्पादानसरागसंयमादियोगः - स. रा. श्लो. । ६. -तीव्रपरि - स. रा. श्लो॰ । ७. “त्वं नार' - स. रा. श्लो॰ । 6. In the place of it the Digambara sect has two aphorisms : 'अल्पारम्भपरिग्रहत्वं मानुषस्य' and 'स्वभावमार्दवं च'. The Digambara commentators also answer the objection as to why just one aphorism was not composed in this connection. ९. See note on 6. 19, p. 243. १०. See note on 6. 20, p. 243. After this टि. has an aphorism : 'सम्यक्त्वं च'. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.006796
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, K K Dixit
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages596
LanguageEnglish
ClassificationBook_English, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy