SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ ABBREVIATIONS 13 विशेषत्रिसप्तदशैकादशत्रयोदशपञ्चदशभिरधिकानि च ॥३७॥ आरणाच्युतादूर्ध्वमेकैकेन नवसु ग्रैवेयकेषु विजयादिषु सर्वार्थसिद्धे च ॥३८॥ अपरा पल्योपममधिकं च ॥३९॥ सागरोपमे ॥४०॥ अधिके च ॥४१॥ परतः परतः पूर्वा पूर्वानन्तरा ॥४२॥ नारकाणां च द्वितीयादिषु ॥४३॥ दशवर्षसहस्राणि प्रथमायाम् ॥४४॥ भवनेषु च ॥४५॥ व्यन्तराणां च ॥४६॥ परा पल्योपमम् ॥४७॥ ज्योतिष्काणामधिकम् ॥४८॥ ग्रहाणामेकम् ॥४९॥ नक्षत्राणामर्धम् ॥५०॥ तारकाणां चतुर्भागः ॥५१॥ जघन्या त्वष्टभागः ॥५२॥ चतुर्भागः शेषाणाम् ॥५३॥ २८ २२. त्रिसप्तनवैकादशत्रयोदशपञ्चदशभिरधिकानि तु - स. रा. श्लो. । २३. सिद्धौ च - स. रा. श्लो॰ । २४. स. रा. श्लो. do not have this aphorism and the next. २५. परा पल्योपममधिकम् - स. रा. श्लो॰ । २६. ज्योतिष्काणां च - स. रा. श्लो. । २७. स. रा. श्लो. do not have this aphorism and the aphorisms 50 and 51.. २८. तदष्टभागोऽपरा - स. रा. श्लो. | The aphorisms pertaining to the lifeduration of the Jyotiskas which do not occur in the Digambara reading of aphorisms--their subject-matter has been supplied by Akalanka in his vārtikas to this very aphorism. २९. This does not occur in स. रा. श्लो. स. and रा. have last of all one more aphorism. "लौकान्तिकानामष्टौ सागरोपमाणि सर्वेषाम-४२. This does not occur in श्लो.. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.006796
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, K K Dixit
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages596
LanguageEnglish
ClassificationBook_English, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy