SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ 12 TATTVĀRTHA SŪTRA १३ ग्रैवेयकेषु विजयवैजयन्तजयन्ताऽपराजितेषु सर्वार्थसिद्धे च ॥२०॥ स्थितिप्रभावद्युतिलेश्याविशुद्धीन्द्रियावधिविषयतोऽधिकाः ॥२१॥ गतिशरीरपरिग्रहाभिमानतो हीनाः ॥२२॥१४ पीतपद्मशुक्ललेश्या द्वित्रिशेषेषु ॥२३॥ प्राग् ग्रैवेयकेभ्यः कल्पाः ॥२४॥ ब्रह्मलोकालया लोकान्तिकाः ॥२५॥ सारस्वतादित्यवह्यरुणगर्दतोयतुषिताव्याबाधमरुतोऽरिष्टाश्च ॥२६॥ विजयादिषु द्विचरमाः ॥२७॥ औपपातिकमनुष्येभ्यः शेषास्तिर्यग्योनयः ॥२८॥ स्थितिः ॥२९॥ भवनेषु दक्षिणार्धाधिपतीनां पल्योपममध्यर्धम् ॥३०॥ शेषाणां पादोने ॥३१॥ असुरेन्द्रयोः सागरोपममधिकं च ॥३२॥ सौधर्मादिषु यथाक्रमम् ॥३३॥ सागरोपमे ॥३४॥ अधिके च ॥३५॥ सप्त सानत्कुमारे ॥३६॥ १३. -सिद्धौ च-स. रा. श्लो. । १४. After this टि. has an aphorism “उच्छासाहारवेदनोपपातानुभावतश्च साध्याः” । • १५. पीतमिश्रपद्यमिश्रशुक्ललेश्या द्विद्विचतुश्चतुः शेषेष्विति - रा-पा० । १६. "लया लौका - स. रा. श्लो॰ । सि-पा० । १७. व्याबाधारिष्टाश्च - स. रा. श्लो• I See note on 4. 26, p. 169. १८. -पादिक- स. रा. श्लो॰ । १९. In place of this aphorism upto 32nd स. रा. श्लो. have but one aphorism 'स्थितिरसुरनागसुपर्णद्वीपशेषाणां सागरोपमत्रिपल्योपमार्धहीनमिता । As for the maximum life-duration of Bhavanapatis the Svetāmbara and Digambara Sects hold different views. २०. In place of this aphorism upto 35th स. रा. श्लो. have but one aphorism- “सौधर्मेशानयोः सागरोपमे अधिके च-" The two Sects also differ as to quantity of life-duration. २१. सानत्कुमारमाहेन्द्रयोः सप्त - स. रा. श्लो. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.006796
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, K K Dixit
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages596
LanguageEnglish
ClassificationBook_English, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy