SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ श्रीशचॅजयगिरिवरगता लेखाः ले० ४०८ देरीन० ६९२/६४/८ पंचतीर्थी ॥ सं० १४८६ वर्षे जेष्ट वादे ९ खौ श्रीश्रीमालज्ञातीय........श्रेयसे सु० भ्रि० विरुयाकेन श्रीआदिनाथबिंबं कारितं प्रतिष्टितं श्रीनरसिंहसूरीणामुपदेशेन ले० ४०९ देरीनं० ६९३/६५/१ पंचतीर्थी ॥ संवत् १५१७ वर्षे वैशाख सुदि १२ सोमे श्रीश्रीमालज्ञातीय श्रे० महुणसी भा० सिरियादेवि सुत महं महिपा, दवा, त्रासण, तेजा एतेषां मध्ये महं, देवा भा० पुरीकेन स्व० जीवतस्वामि श्रीशंभवनाथबिंब का० प्रतिष्ठितं श्रीआगमगच्छे श्रीआणंदप्रभसू रिभिः ॥ लाकडीउडावास्तव्य ॥ ले० ४१० देरीनं. ६९३/६५/२ पंचतीर्थी ॥ संवत् १६८५ वर्षे वैशाख मुदि १५ दिने क्षत्रीसरा० पुजा भा० हनी....श्रीनमिनाथबिंब श्रीविजयदेवसू रिभिः प्रतिष्ठितं । ले० ४११ देरीनं० ६९३/६५/३ पंचतीर्थी ॥ सं० १५८३ वर्षे वैशाखसुदि ३ दिने उसवालज्ञाती मं० वानर भा० रही पु० मं० नाकर पु० भोजा, भं० ना० भा० हरखादे पु० पखु वजु भोजा भार्या भावलदे प....चं कुटुंबसहितैः स्वश्रेये श्रीसुविधिनाथबिंबं० कारितं प्रति० द्विवंदणीकग भ० श्रीदेवगुप्तसू रिभिः ॥ भागगग्रामे ॥ ले० ४१२ देरीनं० ६९३/६५/४ पंचतीर्थी ॥ संवत् १५७७ वर्षे ज्येष्ट सुदि ५ शनौ प्राग्वाटज्ञातीय दो० वछा भार्या रामति पुत्र दो० सापा श्रीराज श्रीरंग-शाणासिवा प्रमुख कुटुंबेन स्वश्रेयोर्थ श्रीअनंतनाथविबं कारितं पपागच्छे श्रीहेमविमलसू रिभिः प्रतिष्ठितं ॥ श्रीराजनगरे ले० ४१३ देरीनं० ६९३/६५/५ पंचतीर्थी ॥ संवत् १५१० बर्षे चैत्र वदि ५ शनौ उशवंशे बभे गोत्रे सा० जेजा पत्नी चागी पु० काकु चांदावाहचाकैर्मातृपितृपुण्याथै आत्मश्रेयोथै श्रीमुनिसुव्रतबिंबं कारितं प्र० श्री....षिगच्छे प्रसन्नचंदसू रिपट्टे श्रीजयचंद्रसू रिभिः ॥ ले० ४१४ देरीन० ६९३/६५/६ पंचतीर्थी ॥ संवत् १५२३ वै० सु० ३ गुरु फोफगोईया श्रीश्रीमालावंशे फो० खीमसी पु० हीरा भा० आही सु० शिरिया भा० ....पुत्र गांगाकेन भा० चांई पु० माणिकसमधरयुतेन पितृमातृश्रेयोर्थ श्रीसुमतिनाथबिंबं कारापिता प्र० श्रीवृद्धतपापक्षे भ० श्रीजिनरत्नसू रिभिः (८१) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.006753
Book TitleShatrunjay Giriraj Darshan in Sculptures and Architecture
Original Sutra AuthorN/A
AuthorKanchansagarsuri
PublisherAagamoddharak Granthmala
Publication Year1982
Total Pages334
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy