________________
श्रीशत्रुजयगिरिवरगता लेखाः ले. ३७० देरीनं. ५/१२ पंचतीर्थी ॥ संवत १५६६ वर्षे ज्येष्ट सुदि ५ सोमे श्रोमालवंशे माधलपुरागोत्रे सा० आंबा पु० सा० तोलाकेन भा० रांग पुत्र जीवादि-परिवारसहितेन सीतलनाथविबं कारित प्रतिष्टितं श्रीसू रिभिः ॥
ले० ३७१ देरीन. ५/१३ पंचतीर्थी ॥ संवत् १५६९ वर्षे माघ सुदि १३ बुध श्रीस्तभतीर्थे० उकेशवशे मीठडीयागोत्रे सा० सहसधीर भा० रुडी पु., जयचंद भा० धनाई अमीचंद भा० अमरादे सोमचंद भा० लालू , जयचंद्र पुन्यार्थ श्रीअचलगच्छे श्रीभावसागरसूरीणामुपदेशेन श्रीआदिनाथ बिंबं कारितं ॥ संघेने प्रतिष्टितं ॥
ले० ३७२ देरीनं० ५/१४ पंचतीर्थी ॥ सं० १५०३ वर्षे ज्येष्ट सुदि ५ शनौ त्रा० ठा० साहा भा० सोमी पु० पाल्हा नापासहितेन साहानमेन श्रीविमलविबं कारितं प्रतिष्ठित वृद्धगच्छे भ० श्रीअमरचंद्रसू रिभिः ॥
ले० ३७३ देरीनं० ५/१५ पंचतीर्थी ॥ स० १५०९ वर्षे माग्र सु० ९ श्रीउपकेशगच्छे कर्णाटगोत्रे सा० धर्मसीह भा० कूल पु० सं०तोला भायो तिपुरादे पु० नाथू श्रीवासुपूज्यबिंबं कारितं प्र० श्रीकक्कसू रिभिः ॥
__ ले० ३७४ देरीनं० ५/१६ पंचतीर्थी ॥ सं० १५०४ माहसुदि ६ गुगौ प्रा० व्य० वसूदा भार्या सहजलदे सुत चांपाकेन भार्या पूरी सहितेन भ्रातृ जाया रुडीनिमित्त प्रातृ मलुसी निमित्तं स्वश्रेयसे श्रीनमिनाथबिंब का० प्र० श्रीरामचंद्रसूरीपट्टे श्रीपुण्यचंद्रसूरीणामुपदेशेन विधिना श्रावकैः ॥
ले० ३७५ देरीनं० ५/१७ पंचतीर्थी । सं० १४२० वर्षे वैशाखसुदि १० शुफ्रे श्रीसलेपति देवसि पत्नी देवलदे सुत पासड सडतरसिंह श्रेयोर्थ श्रीआदिनाथपचतीर्थी प्रतिष्ठितं श्रीचतुर्दशीप्रक्षे ॥
ले० ३७६ देरीनं० ५/१८ पंचतीर्थी ॥ सं० १४८७ वर्षे मार्गशीर्षे सुदि १० गुरुबासेर श्रीश्रीमालाज्ञातीयव्य० चतुद्रथ भा० चांपालदे पुत्र व्य८ आल्हा केन मुनिसुव्रतबिवं कारितं प्र० श्रीपूनिमगच्छे श्रीकक्कसू रिभिः ॥ ले० ३७७ नेमनाथचोरी, सिद्धचक्रं १॥ संवत १७२० वर्षे पोष वदि ५ गुरौ बहान
(७७)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org