SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ श्रीशजयगिरिवरगतालेखाः सोमे प्रा० ज्ञाती सा० दलसी भार्या रांभू सुत मं० चांदा सा० खीमा भ्रातृ सं साहा भार्या सू ही सुत नाथा कुटुंबयुतेन स्वश्रेयसे श्रीकुंथुनाथविवं कारितं प्रतिष्ठितं श्रीसू रिभिः ।। ले० २९६ देरीनं० ६०७/३/२ पंचतीर्थी ॥ संवत् १५९७ वर्षे वैशाख सु० ३ सोमे उसवालज्ञातीय श्रे० हेवा भा० देवलदे सुत कावाकेन भार्या गांगी सहितेन स्वश्रेयार्थ श्रीनमिनाथविंबं कारित प्रतिष्ठितं द्विवंदनीकगच्छे श्रीसिद्धसूरिभिः वृद्धत[ पा ]शाखायां ॥ बारेजागामे ॥ ॥ ॥ ॥ ले० २९७ देरीनं० ६०७/३/३ पंचतार्थी ॥ सं० १५२४ वर्षे ज्येष्ठ सुदि ५ उकेशज्ञातीय मं० सालिग भा० जीविणि प्र० मं० हंसाकेन भा० लखमीई वृद्ध बंधव मं० गजा भा० पदमाई पु० श्रीवच्छ-श्रीदत्तप्रमुखकुटुंबयुतेन सा निगादिपूर्वजश्रेयसे श्रीशीतलनाथविं कारितं प्रति० संदेरगच्छे श्रीसू रिभिः ॥ ले० २९८ देरीनं० ६०७/३/४ चतुर्विंशतिका ॥ सं० १५७९ प्राग्वाट व्य० हेमा भा० वलदे पुत्र सोनाकेन द्रवविजाहरतादि कुटुंबसहितेन निजश्रेयसे श्रीअजितनाथचतुर्विशतिकापट्टः कारितः प्रति० श्रीसू रिभिः ॥ श्री श्री श्री ॥ ले० २९९ देरीन० ६०७/३/५पंचतीर्थी, ॥ सं० १४८६ वर्षे पोष सु० ९ सु० श्रीश्रीमालज्ञाती सं० विराप भा० हिरणदे पु० पुनाण........कर........श्रे०....श्रीनमिनाथ विंबं का० प्र० विप्पलगच्छे श्रीधर्मशेखरसू रिभिः ॥ ले० ३०० देरीन. ६०७/३/६ पंचतीर्थी ॥ संवत् १६१८ वर्षे फागूण वदि २ शुक्र श्रीश्रीमालज्ञातीय साहा देवराज भा० लखमादे सुत श्रीचंद्र भा० शरीयादे सं० चंपुर भा० चंगार पु० चारण भ्राता सरती श्रीघरमनाथपंचतीरथीप्रतमा भराव्यतं श्रीतपगच्छनायकश्रीविजेदानसू रिभिः प्रतिष्ठितं श्रीरस्तु, शुभं भवतु ॥ ले० ३०१ देरीनं० ६०८/४/१ पंचतीर्थी ॥ मृ । मु ॥ श्रीश्रीवंशमुगंधी सा लौग भार्या सहजलदे पु० गोविंद सुश्रावकेण भार्या लाडा पुत्री कुंता श्रीवाबा सहितेन नम्न स्वश्रेयोर्थ कुथुनाथजिनबिंबं का० प्र० विधिपक्षगच्छे श्रीसू रिभिः ॥ मंडीली नगरे ॥ ले० ३०२ देरीनं० १३/१ पंचतीर्थी बृहटूकः ॥ सं० १५४२ माघवदि १ (६७) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.006753
Book TitleShatrunjay Giriraj Darshan in Sculptures and Architecture
Original Sutra AuthorN/A
AuthorKanchansagarsuri
PublisherAagamoddharak Granthmala
Publication Year1982
Total Pages334
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy