SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ श्रीशत्रुंजय - गिरिराज - दर्शनम् गुणधीररिणामुदपदेशात् । प्र० विधिना, कंबोईयाला ॥ ले० २७४ देरीनं ० ६१३/९/९ पंचतीर्थी | सं० १५१७ वर्षे पोषव० ८ खौ प्राग्वाटज्ञातीय–लघुसंतानीय(साखी) य श्रे० तहर भा० हर पुत्र ३ कषा, जेसा, परबत, भार्या - पुत्र-पौत्र युतैः आत्मश्रेयसे श्री शीतलनाथबिंबं कारितं श्रीद्विबंदनीकगच्छे भट्टारकश्रीसिद्धसूरिभिः प्रतिष्ठितं ॥ श्रीः ॥ ले० २७५ देरीनं० ६१३/९/८ पंचतीर्थी ॥ संवत १३३५ वर्षे वैशाख सुद ४ सोमे...... . श्रावकेन श्रीमहावीर कारितं प्रतिष्ठिता श्रीजिनेन्द्रप्रभसूरिभिः ॥ ले० २७६ देरीनं० ६१३/९/७ पंचतीर्थी । संवत् १६२८ वर्षे वैशाखसुद ११ बुधे श्रीश्रीमालज्ञातीय महं जेता भार्या हासी सुत । मूलजी भा० अहिवदकेन श्रीवासुपूज्यबिंबं कारापितं । श्रीतपा० श्रीहीरविज्यसूरिभिः प्रतिष्ठितं ॥ शुभं भवतु ॥ ० ॥ ले० २७७ देरीनं ० ६१३/९/६ पंचतीर्थी ॥ सं० १५०३ वर्षे ज्येष्ट सुदि १० गुरौ श्रीहारीजगच्छे उसवालज्ञातीय श्रे० देवा भा० देणादे पु० वस्त्राकेन पितृव्य डुंगर निमित्ते श्रीचंद्रप्रभस्वामिबिंबं कारितं प्र० श्रीमहेन्द्रसूरिभिः ॥ ० २७८ देरीनं ० ६१३/९/५ पंचतीर्थी ॥ संवत् १३९१ वर्षे माघसुदि १५ भा० नामत सुत सा० सोम साह भार्या साडमु पुत्र सा० चांपसी.... बिंबं का० प्र० धर्मघोषगच्छे श्रीज्ञीनचंद्रसूरिभिः ॥ ले० २७९ देरीनं० ६१३/९/४ पंचतीर्थी | सं० १५७८ वर्षे माहवदि ८ खौ महिसाणावासि प्रागूवाटज्ञातीय, लघुशाखा सा० श्रीचंद भा० सुहबदे पुत्रेण सा० लटकणनाम्ना भार्या भ्रातृपुत्र पौत्रादिपरिवारयूतेन श्रीवासुपूज्यबिंबं कारितं । प्रतिष्ठितं । तपागच्छे श्रीहेमविमलसूरिभिः ॥ श्रीरस्तु ॥ श्रीः ॥ ले० २८० देरीनं० ६१३ / ९ / ३ पंचतीर्थी | सं० १५३२ वर्षे पोषसुदि १५ आसापल्लीवास्तव्य–श्रीश्री ज्ञातीय मं० वीरा भार्या विल्हदे सुत जीमा भार्या आसी सुत पासा प्र० कुटुंबयुतेन खीमाकेन भा० सजाणण श्रेयसे श्रीआदिनाथबिंबं कारितं प्रतिष्ठितं श्रीवृ० तपागच्छे प्रभु० भ० श्रीउदयसागरसूरिभिः ॥ ( ६४ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.006753
Book TitleShatrunjay Giriraj Darshan in Sculptures and Architecture
Original Sutra AuthorN/A
AuthorKanchansagarsuri
PublisherAagamoddharak Granthmala
Publication Year1982
Total Pages334
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy