SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ श्रीशत्रुजयगिरिवरगता लेखाः ले० ११६ देरीनं० ९२/५ खरतरवसही, परिकरः ॥ संवत् १२३७ ज्यष्ट वदि ५ श्रीश्रेयांसबिंबं देवकुलिका च श्रीजिनप्रबोधसू रिभिः प्रतिष्टित ॥ शा० तिहुणसिंह सुतमीमसिंह ........आत्मश्रेयोर्थ ॥ ले० ११७ देरीनं० १०० खरतरवसही, परिकरः ॥ संवत् १३८० आषाढ वद ८ श्रीशत्रुजये श्रीमुसिसुव्रतस्वामिबिंबं श्रीजिनचंद्रन रिशिष्यैः श्रीजिनकुशलर रिभिः प्रतिष्ठितं कारितं च....मया त० रामल त० राजपाल पुत्र त० नानड त० नेमिचंद्र त० दुसलश्रावकैः पुत्र त० वीरम-डमकु-देवचंद्र-मुलचंद्र-महणसिंह......ठारपुरिष्ठ निजकुटुंब श्रेयोर्थ ॥ शुभमस्तु ॥ ले० ११८ देरीनं० १०१ खरतरक्सही. परिकरः ॥ संवत् १३७९ श्रीपत्तन श्रीशांतीनाथविधिचैत्ये श्रीमहावीरदेवबिंबं श्रीजिनचंद्रसू रिशि यैः श्रीजिनकुशलसू रिभिः प्रतिष्ठितं कारितं शा सहजपाल पुत्रः शा० धाधल शा० गयधर शा० धिरचंद्र सुश्रावकैः सर्वकुटुब परिवृतैः ....भगिनि धारणि सुश्रावका श्रेयोर्थ ।। ले० ११९ देरीनं० १०४ खरतरवसही, परिकरः ॥ संवत् १३७९ श्रीपत्तने श्रीशांतिनाथविधिचैत्ये श्रीपद्मप्रभबिं श्रीजिनचंद्रसू रिशिष्यैः श्रीजिनकुशलसू रिभिः प्रतिष्ठित कारितं च शा० हेमल पुत्र कडुआ शा० पूर्णचंद्र शा० हरिपाल-कुलधर-सुश्रावकैः पुत्र काकुआ प्रमुखसर्वकुटुंगपरिवृतैः स्वश्रेयोर्थ ॥ शुभमस्तु । ले० १२० देरीनं० १०६ ख.व. परिकरः ॥ संवत् १३३७ जयेष्ठ विदि ५ श्रीमुनिसुव्रतस्वामिबिंबं श्रीजिनेश्वरसू रिशिप्यैः श्रीजिनप्रबोधसू रिभि: प्रतिष्ठितं कारितं च श्रेष्ठिरोहडसुतेन वासुजातिईकेन....गोधिकेन स्वश्रेयोर्थ ॥ ले० १२१ देरीनं० ख०व०, समवसरणे १ परिकरः ॥ संवत् १३३७ जयेष्ठ वदि ५ श्रीशांतिनाथदेवबिंबं श्रीजिनप्रबोधसू रिभिः प्रतिष्ठितं गोर्जरजातीय ठ० श्रीमीमसिंह बृहमातृ श्रेयोर्थ ठकर श्रीउदयदेवेन प्रतिपन्नसारेण सुविचारेण कारितं ॥ ले० १२२ ख०व०, सम०२ परिकरः ॥ संवत् १३३७ ज्येष्ठ वदि ५ श्रीसुविधिनाथबिंबं देवगृहिका च श्रीजिनप्रबोधसू रिभिः प्रतिष्ठितं कारितं च शा० मोहणप्रमुखपुत्र (३३) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.006753
Book TitleShatrunjay Giriraj Darshan in Sculptures and Architecture
Original Sutra AuthorN/A
AuthorKanchansagarsuri
PublisherAagamoddharak Granthmala
Publication Year1982
Total Pages334
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy