SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ श्रीशत्रुंजय - गिरिराज - दर्शनम् कारितं प्रतिष्ठितं श्रीजीवदेवसूरिभिः । ले० ९१ देरीन ० २३१ ॥ सं० १४०० (७) वैशाख सु० २ लाभ (लालन) (लाभु) गामे सा० सांगण पुत्रेन देवराजेन कारिता प्र० श्रीजगत्तिलकसुरिभिः । ले० ९२ देरीनं ० २५६ ॥ संवत् १४७० वर्षे वैशाख सुदि १३ शुक्रे श्रीश्रीमालज्ञातीय ठक्कर.. .. श्रीमानदेव सुतेन श्रे० जसपालोनात्मश्रेयसे देवकुलिका सहित श्रीसुव्रतस्वामिबिंबं कारितं. .. प्रतिष्ठितं ॥ मंगलमस्तु ॥ ले० ९३ देरीनं० २३० ॥ संवत् १४३२ वर्षे ज्येष्ट वद ९ सोमे भट्टारकश्रीदेव गुप्तसुरभिः प्रतिष्टितं । श्रीपत्तन वास्तव्य - उकेशवंशज्ञातीय ठ० प्रतापसी सुत ठ० सांगण .... चतुर्विंशतिपट्टः कारापितः ॥ ले० ९४ देरीनं० २०० / १ ॥ सष्ठ्यां शुक्रे श्रीप्रागवाटवंशावतंश ठा० पाड ........ सुतयोः भार्याः देवी.... वलभवास्तव्य... श्रीपद्मसीहेन संघवि मनु भार्या ॥ ठा० ले० ९५ देरीनं० २०४ पुण्डरीकमंदिरे || (संवत १५ ) ७० जयेष्ठ कर्पदि..... अवहार श्रीपाल .... सूरनाथ ॥ ले० ९६ दादामंदिरे उपरतनभांगे परिकरः ॥ सवंत १३८५ (९०) (९२)... वदि ७ शुक्र श्रीउकेशगच्छीय.... पुत्रदेवजी.... उपाधाय० ॥ ले० ९७ देरीनं० दा० उ० परिकरः । सं० १३६० (६१) वर्षे श्रीकुकुली गण ( गुजर लीगण ) ले० ९८ देरीनं० २६२ परिकरः । संवत १३७० वर्षे वैशाख सुदि २ गुरौ ब्रह्माणगच्छीय... तीहणदे सुत संघपति पद्मसिंह संघपति लीलादेवि श्रीशांतिनाथबिंबं कारापितं.... ॥ ले० ९९ देरीनं० २६६ श्रावकश्राविकौः ॥ संवत १४१८ वर्षे वैशाख सुदि १० बुधे श्रीश्रीमालज्ञातीय | महं तेजा सुत महं० मुरा मुर्तिः । भार्या बाई महंगलदेवि मुर्ति भार्या बाई सोमदेविमुर्ति धरणीधरेण कारापिता || शुभमवतु ॥ ले० १०० देरीन० २६८ / १ अष्टापदे पासाणबिंबं ॥ संवत् १४३१ (३५) वर्षे व्य० सलखण पितृ आसाराज... श्रेयार्थे श्रीनमिनाथबिंबं कारितं...॥ ( ३० ) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.006753
Book TitleShatrunjay Giriraj Darshan in Sculptures and Architecture
Original Sutra AuthorN/A
AuthorKanchansagarsuri
PublisherAagamoddharak Granthmala
Publication Year1982
Total Pages334
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy