SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ श्रीशचुंजय-गिरिराज-दर्शनम् धान-जीनशासन-उद्योतकारक-युगप्रधान-श्रीदहेमविमलसू रि तत्पट्टे युगप्रधान-श्रीविजिदानसू रि तत्पट्टे युगप्रधान श्रीहिरविजयसू रि उपदेशात् श्रीशत्रुजयशंगमंडपबहारे प्रासाद बिंब....तेजपुरी चउमुख प्रासाद.... सेघवी सीजपाल भार्या बाई मंगाइ सुत कुवंरजी प्रासादोद्धार करापतं ॥ शुभं भवतु ॥ ..ले० ४३ देरीनं. २९२ शिलालेखः ॥ संवत् १७९५ वर्षे पो०व० १३ दिने शने........उकेशज्ञाती० ल० शा० हंसराज भा० रतनबाई पुत्र सा० धनराज अमीदास वीरदासकेन दवलिता० गा० श्रीविजयप्रांत(दान)सू रि शमासन सा....सुदर वास वार ॥ ले० ४४ देरीनं. ३६८ अष्टापदमंदिरे पाषाणलेखः ॥ संवत् १६९१ वर्षे श्रावण सुदि २ दिने देवकरखाणा उकेशवंशे बाडुघेला । उकेशवंशे ले० ४५ देरीनं० २ पाषाणबिंबम् ॥ संवत् १६७८ जयेष्ठार्जुन ६ सोमे समस्त क्षितिसंसेवितचरणकमलराजाधिराजमहाराज श्रीकल्याणमलजीराज्ये शा० नाकुर सुत शा खेलाकेन उदयपुरवास्तव्येन श्रीशंभवनाथ बिवं कारितं प्रतिष्ठितं महातपा श्रीविजयदेवसू रिभिः तपागच्छे ।। ले० ४६ देरीनं० ४/१ मूलमंदिरोपरितनगर्भगृहे श्रावकश्राविका । संवत् १४१४ वर्षे वैशाख सुदि १० गुरौ साधु श्रीसहेजपाल भा० सहजलदेवी युगमे सघपति समरसिंह सुत शा० शालिंग-सज्जनसिंहाभ्यां कारित ॥ प्रतिष्ठितं श्रीकक्कसू रिशिष्यैः श्रीदेवगुप्तसू रिभिः ॥ ले० ४७ देरीनं० ४,२ परिकरः । संवत् १४०५ माय वदि १० भोमे श्रीश्रीमाल-सहस्रगल-सुत महं-तपनदेन स्वमातृ बाई सलखणादेवी श्रेयसे पार्श्वनाथबिंबं कारितं प्रतिष्ठितं श्रीचान्द्रगच्छीय श्रीमान् मंगलायायै ॥ ले० ४८ देरीनं० ४,३ परिकरः । संवत १४०५ मान वदि ५ भोभे श्रीपोसीनानावास्तव्येन गुमानदेव सुत महं सुत सारणेन स्वभ्रातृ जाया हीरग श्रेयसे श्रीआदिनाथबिंबं कारितं ॥ ले० ४९ देरीनं० ४,४ परिकरः । संवत् १३७३ वर्षे जेष्टमासे उकेशगच्छे बावहडगणे शा० पुना भार्या सूडी श्रेयसे राजुकेन श्री ॥ ले० ५० देरीनं० ४,५ परिकरः ॥ संवत् १३७८ वर्षे (२४) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.006753
Book TitleShatrunjay Giriraj Darshan in Sculptures and Architecture
Original Sutra AuthorN/A
AuthorKanchansagarsuri
PublisherAagamoddharak Granthmala
Publication Year1982
Total Pages334
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy