SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ श्रीशत्रुजयगिरिवरगता लेखाः ॥ १७ ॥ नरसिंहस्य पुत्रोऽभूत् रुपवान सुंदराकृतिः ॥ चिरंजय सद्ऋद्धिवृद्धिर्भवतु धर्मतः ॥ १८ ॥ इति वंशावलिः ॥ ____ गांधी मोहोतागोत्रे सा केसवजी निजभुजोपार्जितवित्तेन धर्मकार्याणि कुरुते स्म । तद्यथा निजपरिवारयुक्तसंघेन सार्द्ध विमलाद्रितीर्थे समेत्य कच्छ-सौराष्ट्र-गुर्जर-मरुधर-मेवाड-कुंकुणादिदेशादागता बहुसंघलोकाः मिलिताः अंजनशलाकाप्रतिष्ठादिमहोत्सवार्थ विशालमंडयं कारयति स्म । तन्मध्ये नवीनजिनबिंबनां रुप्य–पाषाण-धातूनां बहु सहस्रसंख्यानां सुमुहूर्ते सुलग्ने पीठोपरिसंस्थाप्य तस्य विधिना क्रियाकरणार्थ श्रीरत्नसागरसू रिविधिपक्षगच्छपतेरादेशतः मुनिश्रीदेवचंद्रगणिना तथा क्रियाकुशलश्राद्धैः सह शास्त्रोक्तरीत्या शुद्धक्रियां कुर्वन् [श्रीवीर] विक्रमार्कतः संवत् १९२१ना वर्षे तस्मिन् श्रीशालिवाहन-भूपालकृते शाके १७८६ प्रवर्त्तमाने मासोत्तमश्रीमाघमासे शुकलपक्षे तिथौ सप्तभ्यां गुरुवासरे मार्तडोदयवेलायां सुमुहूर्ते सुलग्ने स्वर्णशलाकया जिनमुद्राणां श्रीगुरुभिश्च साधुभिरंजनक्रियां कुरुते स्म । संघलोकान् सुवेषधारीन् बहुऋद्व्या गीतगानवादिपूर्वक समेत्य जिनपुजनलोछनादिक्रिया याचकानां दानादिसंघवात्सल्यादिभक्तिर्हर्षतश्चक्रे पुनः धर्मशालायां अरीसोपलनिर्मितं सास्वतऋषभादिजिनानां चतुमुखं चैत्यं पुनः गिरिशिखरोपरि श्रीअभिनंदनजिनस्य विशालमंदिरं तस्य प्रतिष्ठा माघसित त्रयोदश्यां बुधवासरे शास्त्रोक्तविधिना क्रिया कारिता श्रीरत्नसागरसूरीणामुपदेशतः श्रीसंघपति निजपरिवारेण सह श्रीआभनदनादिजिनबिंबानि स्थापितानि ततः गुरुभक्तिसंघभक्ति शक्त्यानुसारेण कृतः गोहिलवंशविभुषणठाकोरश्रीसूरसंघजी-राज्ये पादलिप्तपुरे मदनोत्सवमभूत् , श्रीसंघस्य भद्रं भूयात् कल्याणमस्तु ॥ शुभं भवतु ॥ माणिकयसिंधुवरमुख्यमुनिवरेषु तच्छिष्यवाचकवरविनयाणवेन । एषा प्रशस्तिः श्रवणामृततुल्यरुपा संघस्य शासनसमुन्नतिकार्यलेखि ॥ १॥ वाचकविनयसागरेणेयं प्रशस्तिलिखिता ॥ यावन्मेरुर्महीधरो । यावच्चंद्रदिवाकरौ । यावत्तीर्थ जिनेद्राणां तावन्नंदतु मंदिरं ॥१॥श्रोरस्तु॥ ले० ३२ देरीनं० १६ ॥ ॐ ॥ सं० १६५० प्र० चै० पूर्णिमायां सुविहितसाधुजीनसागरप्रोल्लासशीतपादानां निजवचनरं जितसाहि-श्रीअकबरप्रदत्तश्रीसिद्धशैलानां भट्टारकश्रीविजयसेनरू रिप्रमुखसुविहितभक्तिभरसेव्यमानपादारविंदानां श्री ६ श्री हीरविजयसू रिपादानां माहात्म्यप्रीणितसाहिनिर्मितसकलसत्वद्रव्यग्रहणमुक्तिकायां प्रथमचैत्रपू र्णिमायां तच्छिस्यसकलवाचककोटिको (२१) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.006753
Book TitleShatrunjay Giriraj Darshan in Sculptures and Architecture
Original Sutra AuthorN/A
AuthorKanchansagarsuri
PublisherAagamoddharak Granthmala
Publication Year1982
Total Pages334
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy