SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ 239 We have a similar pūrva-pakṣa in Nyāya-sūtra, 4.2.31-32— Svapnavişayābhimănavad ayam pramāņaprameyābhimānaḥ; māyā-gandharvanagara-mrgatrşņi kävad vă. (1692) Things are relative (sāpeksa), e. g. short-long. -- Yo'pekşya sidhyate bhāvaḥ tam evāpekşya sidhyati; yadi yo'pekşitavyaḥ sa sidhyatāṁ kam apekşya kaḥ. yo'pekşya sidhyate bhávaḥ so'siddho' peksate katham, athāpy apekșate siddhas tv apekşā’sya na vidyate. — Mūlamādhyamika Kārikā, 10.10-11. We have a similar pūrvapakşı (p:ima-facie view) and its refutation in Nyāya-sūtra, 4.1. 39-40. See Tejobindu Up. 5. 21--29 for similar arguments to prove the unreality of everything except Brahman. Not by themselves, nor by others .... ... Also -- Na svato napi parato na dvābhyam na'py ahetutaḥ, utpannā jātu vidyante bhāvāḥ kvacana kecana. 1.1. na svato jāyate bhāvaḥ pirato naiva jāyate; na svataḥ parataś caiva jāyate jāyate kutaḥ. 21.13. – Mūlamādhyamika Kárikā. (1694) — Produced, non-produced ........ cannot be produced:Utpadyamānam utpădo yadli cotpadayaty ayam; utpā layet tam utpādam utpădaḥ katamaḥ punaḥ. 18. anya utpadayaty enam yady utpado' navasthitih; athānutpā da utpannah sarvam utpadyate tatlā. 19. svataś ca tā vad utpattir asataś ca na yujyate; na sataś căsataś ceti purvam evopapāditam. 20. --- Mülamadhyamika Kārikā, 7. (1695) Compare :Hetupratyayasāmagryam prthagbhā ve’pi madvaco na yadi, panu śünyatvam siddham bhāvānām asvabhā vatahVigrahavyā vartanī, 21. hetoś ca pratyayānāṁ ca sāmagryā jāyate yadi; phalam asti ca sāmagryām sāmagryā jāyate katham. 1. hetoś ca pratyayānam ca sämagryā jāyate yadi; phalam năsti ca sāmagryām sāmagryā jāyate katham. 2. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.006739
Book TitleGandharavada
Original Sutra AuthorN/A
AuthorEsther A Solomon
PublisherGujarat Vidyasabha
Publication Year1966
Total Pages400
LanguageEnglish
ClassificationBook_English
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy