SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ 238 persisting through change and the reality of things as they are empirically described and understood. See Saiyutta Nikaya, 35.85, Bodhicaryāvatāra p. 356; also Sa yadi svabhāvataḥ syad bhāvo na syāt pratitya samud bhūtalı; yaś ca pratītya bhavati grāho nanu šūnyată saiva. 67. yaḥ śunyatām pratītya-samutpādam madhyamam pratipadam ekārtham; nijagāda praṇamāmi tam apratimasambuddham iti. 72. – Vigrahavyāvartani. We find the word used in the later Upanisads also in connection with the absolute or quality less self which does not fall within the scope of any of the worldly categories, is devoid of phenomenal attributes, but yet is existent. See Tejobindu Up. 3.27; 4.43; also Maitri Up. 3.5. (1690) Things of the world are comparable to a dream :Compare: Dřśyate jagati yadyad yadyaj jugati viksyate; vartate jagati yadyat sarvam mithyeti niścinu. 55. idam prapañcam yat kiñcid yad yaj jagati vidyate; dụśyarūpam ca dřgrūpa in sarvai sasavişāņavat. 75. bhūmirā po'nalo vāyuh kham mano buddir eva ca; ahamkāraś ca tejaś ca lokam bhuvana-mandalam. 76. - Tejobindu Up. 5; also Yathā māyā yathā svapno gandharva-nagarain yathā; tathotpādas tathā sthānam tathā bhang, udährtalı. - Mūlamā dhyamika Kārikā. 7.34. phena pindopamai rūpam vedanā budbudopamā; maricisadļši sainjñā sainskārāḥ kadalīnibhāh. māyopamam ca vijñānam uktam adityabandhuna - quoted in Madhyamika-vștti p. 41. Yathaiya gandharvapuram maricikā, yatlaiva māyā supinam yathaiva; svabhävašunya tu nimittabhāvanä, tathopaman janatha sarvabhāvān.-Madhyamika-vrtti, p. 173. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.006739
Book TitleGandharavada
Original Sutra AuthorN/A
AuthorEsther A Solomon
PublisherGujarat Vidyasabha
Publication Year1966
Total Pages400
LanguageEnglish
ClassificationBook_English
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy