________________
SHRIMAD BHAGVAD GITA-A JAIN PERSPECTIVE
307
अमी च त्वां धृतराष्ट्रस्य पुत्राः सर्वे सहैवावनिपालसङ्घः । भीष्मो द्रोणः सूतपुत्रस्तथाऽसौ
सहास्मदीयैरपि योधमुख्यैः ॥ २६ ॥
वक्त्राणि ते त्वरमाणा विशन्ति
दंष्ट्राकरालनि भयानकानि ।
केचिद्विलगा दशनान्तरेषु
सन्दृश्यन्ते चूर्णितैरुत्तमाङ्गैः ॥ २७ ॥
"All the sons of Dhritrastra and the crowd of kings, Bhisma, Drona, Karna and chief warriors, " 26
"Are rushing into your fearful mouths which terrifies with their teeth. Some of them are seen stuck up in the gaps of your teeth with their heads crushed." - 27 यथा नदीनां बहवोऽम्बुवेगाः समुद्रमेवाभिमुखा द्रवन्ति ।
तथा तवामी नरलोकवीरा
विशन्ति वक्त्राण्यभिविज्वलन्ति ॥ २८ ॥
"Those warriors of the mortal world
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org