________________
Bīo Uddeso
Section-2
Text Vāu-padam 5.31 rāyagihe nagare jāva evam vayāsi-atthi nam bhamte! īsim purevāyā pacchā
vāyā mamdā vāyā mahāvāyā vāyamti?
hamtā atthi. The Topic of Wind
In the city of Rājagsha,' while offering obeisance to Lord Mahāvīra, Lord Gautama said thus, "Do, O Lord! the slightly eastern winds, western winds, mild winds and stormy winds blow?
Yes, Gautama! they do blow. 5.32 atthi ņam bhamte! puratthime nam īsim purevāyā pacchā vāyā mamdā vāyā
mahāvāyā vāyamti? hamtā atthi. O Lord! do the slightly eastern winds, western winds, mild winds and stormy winds blow in the east?
Yes, Gautama! they do blow. 5.33 evam paccatthime nam, dāhine nam, uttare nam, uttara-puratthime nam,
dāhiņa-paccatthime nam, dāhina-puratthime nam, uttara-paccatthime nam. In the same way the description follows with reference to the west, south, north, the north-east (īsāņa), south-west (nairtya), south-east (āgneya) north
west (vāyavya). 5.34 jayā ņam bhamte! puratthime nam isim purevāyā pacchā vāyā mamdā vāyā
mahāvāyā vāyamti, tayā ņam paccatthime navi īsim purevāyā pacchā vāyā mamdā vāyā mahāvāyā vāyamti; jayā ņam paccatthime nam īsim purevāyā pacchā vāyā mamdā vāyā mahāvāyā vāyamti, tayā nam puratthime navi? hamtā goyamā! jayā nam bhamte! puratthime nam isim purevāyā pacchā vāyā mamdā vāyā mahāvāyā vāyamti, tayā nam paccatthime navi īsim purevāyā pacchā vāyā mamdā vāyā mahāvāyā vāyamti; jayā nam paccatthime nam isim purevāyā pacchā vāyā mamdā vāyā mahāvāyā vāyamti, tayā nam puratthime navi īsim purevāyā pacchā vāyā mamdā mahāvāyā vāyamti. O Lord! when the slightly eastern winds, western winds, mild winds and stormy winds blow in the east, do the slightly eastern winds, western winds, mild winds and stormy winds blow also in the west? When the slightly eastern winds, western winds, mild winds blow and stormy winds in the west, do
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org