SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ 26 + तयसं व जहाइ से रयं ... + जय भोई तयं भुयंगो निम्मोयणि हिच्च पलेइ मुत्तो... + ममत्तं छिंदइ ताहे महानागोव्व कंचुयं... Cp. स यथाहिः, अहिच्छव्यइ, निर्मुच्येत ... एवमेव सर्वस्मात् पाप्मानो निर्मुच्येत .... + + + Bansidhar Bhatt (JmBr. 2. 134) + यद्यथाहिनिवयनी वल्मीके मृता प्रत्यस्ता शयीतैवमेवेदं शरीरं शेते... (Bdā. Up. 4. 4. 7) + यथा पादोदरस्त्वचा विनिर्मुच्यते, एवं ह वै स पाप्मना विनिर्मुक्त:.... (Pśn. Up. 5. 5) + अहिनियनी सर्पनिर्मोको जीववर्जितः, वल्मीके पतितस्तिष्ठेत्, तं सर्पो नाभिमन्यते ... शरीरं (Vh. Up. 2. 67-68) + (See also Suttanipāta 1. 17; Gāndhāri-Dhammapada 81-90) (57) ततो णं महावीरस्स... सुक्कज्झाणंतरियाए, वट्टमाणस्स...दंसणे समुप्पण्णे... नाभिमन्यते .... (āc. II. 772) + ... धम्म- सुक्काई झाणाई, झाणं तं तु बुहा वए.... (Utt. 30.35) + से किं तं झाणे ?...सुक्कज्झाणे... पण्णत्ते... (Aup. §30v = Bhag 25.7.237 - and 246 = Sth. 4. 1. 308, Prvy. 26) Cp....शुक्लध्यानपरायणः... शरीरमृत्सृज्य संन्यासेनैव देहत्यागं करोति, स कृतकृत्यो भवति..... (Ndpv. Up. 3. 86 ) (Jbl Up. 6) (Bhk. Up.) + Jain Education International Jambu-jyoti (Sū. I. 2. 2. 1) (Utt. 14.34) (Utt. 19.86) ..शुक्ल ध्यानपरायणः... संन्यासेन देहत्यागं करोति स परमहंस : ... .. शुक्लध्यानपरायणः.. संन्यासेन देहत्यागं कुर्वन्ति ते परमहंसा:... ..शुक्लध्यानपरायणः... संन्यासेन देहत्यागं करोति स परमहंसपरिव्राजको भवति... ... (Phpv. Up.) [For details, see above Section 1, (25): the Brahmanical passages.] For Private & Personal Use Only www.jainelibrary.org
SR No.006503
Book TitleJambu Jyoti
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherKasturbhai Lalbhai Smarak Nidhi Ahmedabad
Publication Year2004
Total Pages448
LanguageEnglish
ClassificationBook_English, Philosophy, & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy