SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ 18 Bansidhar Bhatt (15) अंडया पोतया जराउया रसया संसेयया सम्मुच्छिमा उब्भिया उववातिया... Cp.... अंडजानि च जारुजानि य स्वेदजानि चोद्भिज्जानि च... + ... अंडजं जीवजमुद्भिज्जम्... (āc. I. 49 = Daśa. 4. 1, Sū. I. 7. 1; 9. 8) (Ait. Up. 3. 3) (Ch. Up. 6. 3. 1) (Ac. I. 64 ) (Utt. 13. 23; (Utt. 14.12) (Utt. 14.39) (16) .. नालं ते तव ताणाए वा सरणाए वा.... + न तस्स दुक्खं विभयंति नाइओ, न मित्तवग्गा न सुया न बांधवा.... + जाया य पुत्ता न हवंति ताणं... + सव्वं पि ते अपज्जत्तं नेव ताणाय तं तव... Cp. यन्मया परिजनस्यार्थे कृतं कर्म शुभाशुभम् । एकाकी तेन दह्येऽहं गतास्ते फलभोजिनः ॥ + नामुत्र हि सहायार्थं पिता माता च तिष्ठतः । न पुत्रदारा न ज्ञाति-धर्मस्तिष्ठति केवलः ॥ + मृतं शरीरमुत्सृज्य... विमुखा बांधवा यान्ति... + (see also: Dhammapada 288) Cp. न मंत्रा न तपो दानं न मित्राणि न बांधवाः । शक्नुवंति परित्रातुं नरं कालेण पीडितम् ॥ (१७) व सयं लोगं अब्भाइक्खेज्जा णेव अत्ताणं अब्भाइक्खेज्जा... + इमे वि से नत्थि परे वि लोए, दुहओ वि से झिज्झइ तत्थ लोए.... Cp. अयं लोको नास्ति पर इति मानी पुनः पुनः वशमापद्यते ... (18) सव्वे पाणा....पियजीविणो जीविउकामा सव्वेसिं जीवियं पियं. Cp. न हि प्राणात्प्रियतरं लोके किंचन विद्यते ... Jain Education International (19) आयतचक्खू... लोगस्स अहेभागं.. उड्डभागं... तिरियभागं जाणति... Cp. सर्वा दिश: ऊर्ध्वमधश्च तिर्यक् प्रकाशयन् भ्राजते यद्वनड्वान्.. (20) सुत्ता अमुनि: मुणिणो सययं जागरंति..... + पंच जागरओ सुत्ता, पंच सुत्तस्स जागरा... + आतट्ठे जागरो होहि... Jambu-jyoti For Private & Personal Use Only (Gb Up. 4) (पद्मपुराण ८१. ३३) (Ac. I. 32) (Utt. 20.49) (Kth. Up. 1.2.6) (āc. I. 78, Daśa. 6. 11) (Mbh. Anuśās. 113. 12) (Ác. I. 91) (Śv. Up. 5. 4) (Ac. I. 106) ( Rs. 29.2) (Rs. 35. 15; 18-24; 38. 6) (MS. 4. 23) (Ms. 4. 241 ) Cp. या निशा सर्वभूतानां तस्यां जागर्ति संयमी । यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥ + यत्र सुप्ता जना नित्यं प्रबुद्धस्तत्र संयमी । प्रबुद्धा यत्र ते विद्वान् सुषुतिं याति योगिराट् + अज्ञाने बुद्धिविलये निद्रा सा भण्यते बुधैः ... (21) स आयवी...वेयवी... बंभवी... (Yv. Up. 22) (Vh. Up. 2.59) (Ac. I. 107, 145, 174) + विरए वेयवियायरक्खिए... (Utt. 15.2) Cp....तं चान्तर्यामिणमिति स ब्रह्मवित् स वेदवित्... स आत्मवित्... ( BdĀ. Up. 3. 7.1) + ब्रह्मविदाप्नोति परम्... (Tait. Up. 2. 1) (Gt. 2. 69) www.jainelibrary.org
SR No.006503
Book TitleJambu Jyoti
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherKasturbhai Lalbhai Smarak Nidhi Ahmedabad
Publication Year2004
Total Pages448
LanguageEnglish
ClassificationBook_English, Philosophy, & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy