________________
મળવાનું ઠેકાણું : श्री म. सा. ३. स्थानवासी
જૈનશાસ્ત્રોદ્ધાર સમિતિ, है. गरेडिय॥ ॥ २॥3, २४ोट, ( सौराष्ट्र).
Published by : Shri Akhil Bharat s. s. Jain Shastroddhara Samiti, Garedia Kuva Road, RAJKOT, (Saurashtra), W. Ry, India.
ये नाम केचिदिह नः प्रथयन्त्यवज्ञां, जानन्ति ते किमपि तान् प्रति नैप यत्नः । उत्पत्स्यतेऽस्ति मम कोऽपि समानधर्मा, कालो ह्ययं निरवधिविपुला च पृथ्वी ॥ १ ॥
हरिगीतच्छन्दः करते अवज्ञा जो हमारी यत्न ना उनके लिये । जो जानते हैं तत्त्व कुछ फिर यत्न ना उनके लिये ॥ जनमेगा मुझसा व्यक्ति कोई तत्त्व इससे पायगा । है काल निरवधि विपुलपृथ्वी ध्यान में यह लायगा ॥१॥
भूस्यः ३. 34300
પ્રથમ આવૃત્તિ પ્રત ૧૨૦૦ વીર સંવત્ ૨૪૯૪ વિક્રમ સંવત ૨૦૨૪ ઈસવીસન ૧૬૮
मुद्र: મણિલાલ છગનલાલ શાહ નવપ્રભાત પ્રિન્ટીંગ પ્રેસ, घाट। 3, अमहावाह.
શ્રી ભગવતી સૂત્ર: ૧૧