SearchBrowseAboutContactDonate
Page Preview
Page 806
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थ सूत्रे उत्तराध्ययनानि दशा - कल्पः - व्यवहारः - निशीथम् - महानिशीथम् = जम्बूद्वीपप्रज्ञप्तिः - द्वीपसागर पज्ञप्तिः - चन्द्र प्रज्ञप्तिः - सूर्यप्रज्ञप्तिः - क्षुद्रिका - विमानमविभक्तिःमहल्लिका- विमानप्रविभक्ति:- अङ्गचूकिका - वक्रचूलिका- विवाहचूलिका अरुणोपपातः वरुणोपपातः - गरुडोपपातः- धरणोपपातः - वैश्रवोपपातः- बेलन्धरोपपातः देवेन्द्रोषपातः - उत्थानसूत्रम् समुत्थानसूत्रम् - निश्यावलिका-कलिका - कल्पाव तंत्रिका- पुष्पिका- पुष्पचूलिका - इत्यादि । उत्कालिकञ्चापि - अनेकविधम्, तद्यथा दशवैकालिकम् - कल्पिका कल्पिकम् - क्षुल्लकल्पश्रुतम् - महाकल्पश्रुतम् - उपपातिकम् - राजमश्नीयकम् - जीवाभिगमः- प्रज्ञापना - महाप्रज्ञापना इत्यादि । उक्तश्च - स्थानाङ्गे २ स्थाने १ उद्देशके ७१ सूत्रे - 'सुयनाणे दुबिहे पण्णत्ते, तं जहा = अंगपविट्टे चेब, अंगबाहिरे चेव' इति श्रुतज्ञानं द्विविधं प्रज्ञप्तम्, तद्यथा - अङ्गअनेक प्रकार का है, यथा- उत्तराध्ययन, दशा, कल्प, व्यवहार, निशीथ, महानिशोथ, जम्बूद्वीपप्रज्ञप्ति, द्वीपमागर, चन्द्रप्रज्ञप्ति, सूर्यप्रज्ञप्ति, क्षुद्रेकाविमानपविभक्ति, महल्लिकाविमानप्रविभक्ति, अंगचूलिका, चक्रचूलिका, विवाहचूलिका, अरुणोपपात, वरूणोपपात, गरूड़ोपपात, धरणोपपात, वैश्रवणोपपात, वेलंधरोपपात, देवेन्द्रोपपात, उत्थानसूत्र, समुत्थानसूत्र, निरघावलिका, कल्पिका, कल्पावर्तसिका, पुष्पिका, पुष्पचूलिका इत्यादि । ७९० - उत्कालिक न भी अनेक प्रकार है, यथा-दशवैकालिक, कल्पिकाकल्पिक, क्षुल्लकल्पश्रुत, महाकल्पश्रुत, उपपातिक, राजप्रश्नीय, जीवाभिगम, प्रज्ञापना, महाप्रज्ञापना इत्यादि । स्थानांग सूत्र के द्वितीय स्थान के प्रथम उद्देशक के सूत्र ७१ वें में कहा है- 'श्रुतज्ञान दो प्रकार का कहा વ્યવહાર, નિશીથ, મહાનિશીથ, જમ્મૂદ્દીપપ્રગતિ દ્વીપસાગરપ્રજ્ઞપ્તિ ચન્દ્રપ્રાપ્તિ सूर्य प्रज्ञप्ति, क्षुद्विअविमानप्रविभक्ति, भहल्लि अविभानप्रविलठित, मंगयूसिष्ठा, वडयूसिडा विवाहयूसिडा. अशेोपपात, वशेोपयात, गड्डेोपयात, घरशेोपयात, વશ્રમણેાપપાત વેલ ધરે પપાત દેવેન્દ્રોપપાત, ઉત્થાનસૂત્ર, મુત્થાનસૂત્ર, નિરયાવલિકા કલ્પિકા, કલ્પાવત'સિકા, પુષ્પિકા, પુષ્પચૂલિકા ઇત્યાદિ ઉત્કાલિક સૂત્ર પણ અનેક પ્રકારના છે જેવાકે દશવૈકાલિક, કપિકાअस्पिड, क्षुब्सस्यश्रुत, भडाउपश्रुत, उपपाति, राज्यनीय, लवालिगम, પ્રજ્ઞાપના મહાપ્રજ્ઞાપના ઇત્યાદિ, સ્થાનાંગસૂત્રના દ્વિતીયસ્થાનના પ્રથમ ઉદ્દેશકના ૧માં સૂત્રમાં કહ્યું છે શ્રુતજ્ઞાન બે પ્રકારના છે જે આ પ્રમાણે છે અગપ્રવિષ્ટ અને મગમાહ્ય શ્રી તત્વાર્થ સૂત્ર : ૨
SR No.006386
Book TitleTattvartha Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages894
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, & Canon
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy