SearchBrowseAboutContactDonate
Page Preview
Page 727
Loading...
Download File
Download File
Page Text
________________ Re s erve दीपिका-नियुक्ति टीका अ.८ .३५ कर्मव्युत्सर्गतपसः निरूपणम् ११ आयुष्यकर्मव्युत्सर्गतपः ५ नामकर्म व्युत्सर्ग तपः ६ गोत्रकर्म व्युत्सर्गतपः ७ अन्त. रायकर्मव्युत्सर्गतपश्च-८ इत्येवं खल्वष्टविधं कमव्युत्सर्गतपो भवतीति भावः। तत्र ज्ञानावरणकर्मणः परित्यागो ज्ञानावरणीयकर्मव्युत्सर्गतपो व्यपदिश्यते । दर्शनावरणीयकर्मणः परित्यागो दर्शनावरणीयकर्मव्युत्सर्गतपो भवति । एवं वेदनीयकर्मणः परित्यागरूप वेदनीयकर्मव्युत्सर्गतपो भवति। एवं चारित्रमोहनीयस्य दर्शनमोहनीयस्य च कर्मणः परित्यागरूपं मोहनीय कर्मव्युत्सर्गतपो भवति । एवं खलु-आयुष्पकर्मणः परित्यागरूषम् आयुष्यकर्मव्युत्सर्ग तपो भवति एवं-नामकर्मणः परित्यागरूप नामकर्म व्युत्सर्ग तपो भवति । एवम्-गोत्रकर्मण: परित्यागरूप गोत्रकर्मव्युत्सर्गतपो भवति, एवमेवाऽन्तरायकर्मणः परित्याग रूपम् अन्तरायकर्मव्युत्सर्ग तपो भवति । उक्तञ्च औषपातिके३० सूत्रे-से कितं कम्मविउस्सग्गे ? कम्मवि उस्सग्गे अविहे पन्नत्ते, तं जहा-णाणाघरणिज्जकम्मविउस्सग्गे १ दरिसणावरणिज्ज कम्मविउस्सग्गे-२ वेणिज्ज कम्म विउस्सग्गे३ मोहणिज्ज कम्म विउस्सग्गे ४ आउकम्म कर्मव्युत्सर्ग तप (६) नामकर्म व्युत्सर्ग तप (७) गोत्रकर्मव्यु. त्सर्ग तप और (८) अन्तराय कर्म व्युत्सर्ग तप। -ह आठ प्रकार का कमव्युत्सग तप है। ज्ञानावरण कर्म का परित्याग ज्ञानावरणीय कर्मपुत्सर्ग कहलाता है, दर्शनावरण कर्म का परित्याग दर्शनावरणीय कर्म गत्सर्ग कहलाता है, वेदनीय कर्म :को परित्याग वेदनीय कर्म गुत्सर्ग कहलाता है, दर्शन मोहनीय और चारित्र मोहनीय कर्म का परित्याग मोहनीय कर्म गुत्सर्ग कहलाता हैं, आयुष्य कर्म का परित्याग आपुष्य कर्म व्युत्तर्ग कहलाता है, गोत्रकर्म का परित्याग गोत्र कर्म व्यत्सर्ग कहलाता है और अन्तराय कर्म का परित्याग अन्तराय कर्म व्युत्सर्ग कहलाता है। औपपातिक सूत्र के तीसवें सूत्र में कहा हैતપ (૭) ગોત્રકર્મબુત્સર્ગતપ અને (૮) અત્તરાયકર્મયુત્સર્ગત આ આઠ પ્રકારના કમ વ્યુત્સર્ગ તપ છે. જ્ઞાનાવરણકર્મને પરિત્યાગ જ્ઞાનાવરણયકર્મભુસર્ગ કહેવાય છે. દર્શના વરણ કમને પરિત્યાગ દર્શનાવરણીયકર્મબુત્સર્ગ કહેવાય છે. વેદનીયકર્મને પરિત્યાગ વેદનીયકર્મબુસર્ગ કહેવાય છે દર્શન મેહનીય અને ચારિત્ર મેહનીય કર્મને પરિત્યાગ મેહનીયકર્મભુત્સર્ગ કહેવાય છે. આયુષ્યકમને પરિત્યાગ આયુષ્યકર્મયુત્સર્ગ કહેવાય છે, નામકર્મને પરિત્યાગ નામકર્મવ્યુત્સર્ગ કહેવાય છે, ગોત્રકર્મને પરિત્યાગ ગાત્રકર્મયુત્સર્ગ કહેવાય છે અને અતરાયકર્મને પરિ. ત્યાગ અન્તરાયકર્મવ્યુત્સર્ગ કહેવાય છે. પપાતિ સૂત્રના ત્રીસમાં સૂરમાં કહ્યું છે શ્રી તત્વાર્થ સૂત્ર ૨
SR No.006386
Book TitleTattvartha Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages894
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, & Canon
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy