SearchBrowseAboutContactDonate
Page Preview
Page 683
Loading...
Download File
Download File
Page Text
________________ दीपिका-नियुक्ति टीका अ..सू.२३ शानविनयतपसःनिरूपणम् हेसु अभितरतवेसु णाणविणयतवे पंचविहे, आभिणियोहियणाण विणयाइभेयओ-" इति । षड्रविधेषु पूर्वोक्तेषु आभ्यन्तरतपासु प्रथमोपात ज्ञानविनयतपः पञ्चविध भवति । तद्यथा-आमिनिबोधिकज्ञानविनयादि भेदतः, तथा च-विनयति अपनयति ज्ञानविनयाधष्टविधकर्माणीति विनयः, तद्रूपं तप आभिनियोधिकज्ञानविनय तष उच्यते आभिनिवोधिकज्ञानमेव मतिज्ञान मुच्यते १ आदिना-श्रुतज्ञानविनयः २ अवधिज्ञानविनयः ३ मनापर्यवज्ञानविनयः४ केवल ज्ञानविनयश्चेत्ये ५ वं पञ्चविधं खलु आभ्यन्तरज्ञानविनयतपो भवति ॥ उक्तञ्चौपपातिके-३० सूत्रे-'ले किं तं णागविणए-? णोणविणए पंचविहे पण्णत्ते, तं जहा-आभिणियोहियणाणविणए-१ सुषणाणविणए-२ ओहिणाणविणए-३ मणपजवणाणविणए-४ केवलणाणविणए-५ इति । अथ कः स ज्ञानविनयः ? ज्ञानविनयः पञ्चविधः प्रज्ञप्तः, तद्यथा-आभिनिसात प्रकार के विनय तप का भी निर्देश किया गया, अब उसमें से प्रथम ज्ञान विनय तप का निरूपण किया जाता है ज्ञान विनय तप के पांच भेद हैं-(१) आभिनियोधिक ज्ञानविनय तप (२) श्रुतज्ञानविनय तप (३) अवधि ज्ञानविनय तप (४) मनः पर्याय ज्ञानविनय तप और (५) केवलज्ञानविनय तप । जो ज्ञानावरण आदि आठ प्रकार के कर्मों को दूर करता है, उसे विनय कहते हैं। आभिनियोधिक ज्ञान का अर्थ मतिज्ञान है। इस प्रकार ज्ञान के पांच भेद होने से ज्ञानविनय के पांच भेद हैं, औपपातिक सूत्र के तीसवें सूत्र में कहा है प्रश्न-ज्ञानविनय के कितने भेद हैं ? उत्तर-पांच भेद हैं-(१) आभिनियोधिक ज्ञानविनय (२) श्रुतज्ञानઆવી ગયું, સાત પ્રકારના વિનયતપને પણ નિર્દેશ કરવામાં આવ્યા હવે તેમાંથી પ્રથમ જ્ઞાનવિનય તપનું નિરૂપણ કરવામાં આવે છે જ્ઞાનવિનય તપના પાંચ ભેદ છે-(૧) આભિનિધિકજ્ઞાનવિનય તપ (૨) શ્રતજ્ઞાનવિનયત૫ (૩) અવધિજ્ઞાનવિનય ત૫ (૪) મન:પર્યયજ્ઞાનવિનય તપ અને (૫) કેવળજ્ઞાનવિનય તપ જે જ્ઞાનાવરણ આદિ આઠ પ્રકારના કર્મોને દર કરે છે તેને વિનય કહે છે. આભિનિધિક જ્ઞાનનો અર્થ મતિજ્ઞાન છે આ રીતે જ્ઞાનના પાંચ ભેદ હોવાથી જ્ઞાનવિયન પણ પાંચ ભેદ છે. ઔપપાતિક સૂત્રના ૩૦માં સૂત્રમાં કહ્યું છે प्रश्न-ज्ञानविनयना टस से छे ? उत्तर--via & छ-(१) लिनिशिनविनय (२) श्रुतवानविनय श्री तत्वार्थ सूत्र : २
SR No.006386
Book TitleTattvartha Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages894
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, & Canon
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy