________________
दीपिका-नियुक्ति टीका अ.८ सू.१६ रसपरित्यागतपसः प्ररूपणम् ६३५
'विगइ रहियस्स ओयण, भन्जिय चणगाइलुक्खअन्नस्स । खित्ताजले अचित्त, खाणं आयंषिलं जाण ॥१॥ इति 'विकृति रहितस्य ओदन भर्जितचणकादि रूक्षान्नस्य । क्षिप्त्वा जले अचित्ते भोजन माचामाम्लं जानीहि ॥१॥ इति
आयामसिक्यभोजीनाम तपस्तु-मण्डरूपावसाणगतसिक्यरूपौदनकण भक्षणमुच्यते धर्म-धर्मिणोरभेदात् तद्भोक्ताऽपि तथाविधतपसा व्यपदिश्यते४ अरसाहारतपः-अरसो जीरक-हिंग्यादिभिरसंस्कृतआहारोऽरसाहार उच्यते, तथा. विधाऽरसाहारतपो भवति ५ विरसाहारतपः-विगतो रसो विरसः पुराणधान्यौदनादिराहारो-विरसाहार उच्यते तथाविध विरसाहारतपो भवति ६ अन्त्याहारतप:अन्ते-पर्यवसाने भवम् अन्त्यं जघन्य धान्यं कोद्रवादि तद्रूप आहारोऽन्त्याहार उच्यते तथाविधान्त्याहार तपो भवति ७.मान्ताहारतपः प्रकर्षण अन्तं प्रान्तम् पाकपात्रादन्ने निःसारिते तत्पात्रश्लिष्ट दादिना घर्षणेन निस्सारित मन्नं वल्लचणकादि निष्पादित मम्लता मिश्रितं पर्युषितं वाऽन्न प्रान्त मुच्यते तद्रप आहारः प्रान्ताहारः तथाविध मान्ताहारतपो भवति ८ रूक्षाहारतपः-रूक्षाहारम अस्निग्धमन्नं तद्रूप आहारो रूक्षाहार उच्यते तथाविध रूक्षाहारतपो भवति९ तुच्छा.
मांड यो ओसामण में चावल आदि के जो दाने (सीथ) रह जाते हैं उन्हें धर्म और धर्मी के अभेद से आयामसिक्थ भोजी नामक तप
जीरा हींग आदि से विना छोंका आहार अरस आहार कहलाता है। पुराने धान्य आदि का आहार करना विरसाहार है। क्रोद्रव आदि घटिया
धान्य अन्त कहलाता है, उसको खाना अन्ताहार या अन्याहार कहलाता है। पकाने के पात्र में से भोजन निकाल लेने पर उस पात्र में जो शेष लगा रहता है, उसे चम्मच आदि से खुरच कर निकाला जाता है वह प्रान्ताहार कहलाता है अथवा खट्टे छाछ से मिश्रित चना आदि या ठंडा भोजन प्रान्ताहार कहलाता है। उसे ही खाने का नियम
ઓસામણમાં ચોખા વગેરેના જે દાણુ (સીથી રહી જાય છે તેમને ધર્મ અને ધર્મના અભેદથી આ પાત્રસિકથજી નામક તપ કહે છે. જીરા તથા હીંગ વગેરેથી વઘાર્યા વગરને આહાર અરસ આહાર કહેવાય છે જુના ધાન્ય વગેરેને આહાર કરે વિરસાહાર છે. કોદરી વગેરે જાડું ધાન્ય અન્ત કહેવાય છે તેને ખાવું અત્યાહાર કહેવાય છે, રાંધવાના વાસણમાંથી ભેજન કાઢી લીધા બાદ તે પાત્રમાં જે શેષ ચેટી રહેલું હોય તેને ચમચા, તાવેથા આદિથી
श्री तत्वार्थ सूत्र : २