SearchBrowseAboutContactDonate
Page Preview
Page 633
Loading...
Download File
Download File
Page Text
________________ दीपिका-नियुक्ति टीका अ. ८ सु. १५ भिक्षाचर्यातपसः प्ररूपणम् लोहे४ अप्पसद्दे५ अप्पझंझे ७ से तं भावोमोयरिया से तं ओमोयरिया' इति । अथ का सा भावावमोदरिका ? भावाऽवमोदरिकाऽनेकविधा प्रज्ञप्ता, तद्यथा - अल्पक्रोधः १ अल्पमानः २ अल्पमाया ३ अल्पलोभः ४ अल्पशब्दः ५ अल्पकलहः ६ अल्पझञ्झः ७ सा - एषा भावाऽवमोदरिका, सा एषा अवमोदरिका इति ॥ १४ ॥ मूलम् - भिक्खायरिया तवे अणेगविहे, दव्वाभिग्गहचराइ भेओ ॥१५॥ छाया - भिक्षाचर्या तपोऽनेकविधम्, द्रव्याभिग्रहचरादि भेदतः ||१५|| तत्वार्थदीपिका - पूर्व खलु - 'अवमोदरिका' नाम द्वितीयं बाह्यं तपः सविस्तरं प्ररूपितम् सम्प्रति तृतीयं भिक्षाचर्या तपः प्ररूपयितुमाह- 'मिश्खा यरिया तवे अणेगविहे, दशभिगगहचराइ भेयओ' इति । मिक्षाचर्या तप:- 'अमुकस्थाने अमुककाले अमुकवस्तु ग्रहीष्यामि' इत्येवं रीत्याऽभि ६१७ उत्तर- भाव अवमोदरिका तप अनेक प्रकार का है- अल्पक्रोध, अल्प-मान, अल्पमाया, अल्पलोभ, अल्पशब्द, अल्पझ झ आदि। यह भाव - अवमोदरिका तप है ॥ १४ ॥ 'भिवखायरिया तवे अणेनविहे' इत्यादि, सूत्रार्थ - द्रव्याभिग्रहचर आदि के भेद से भिक्षाचर्या तप भी अनेक प्रकार का है ॥ १५ ॥ तत्वार्थदीपिका - इससे पहले अवमोदरिका नामक बाह्य तप का विस्तार पूर्वक प्ररूपण किया गया, अब भिक्षाचर्या नामक तीसरे तप की प्ररूपणा करते हैं द्रव्याभिग्रहचर आदि के भेद से भिक्षाचर्या तप के अनेक भेद ઔપપાતિકસૂત્રના ત્રીસમાં સૂત્રમાં કહ્યું છે. ભાવ અવમેરિકા તપ કેટલા પ્રકારના છે ? ઉત્તર-ભાવ અવમેાદરિકા અનેક પ્રકારની છે. અ૫ક્રોધ अध्यभान, अल्पभाया, अपसोल, महपशब्द मल्यास, ययઆદિ આ ભાવ અવમેરિકા તપ છે. ૫ ૧૪૫ 'भिक्खायरिया तवे' इत्यादि સુત્રા --દ્રવ્યાભિગ્રહ ચર્માદિના ભેદથી ભિક્ષાચર્યાં તપ અનેક अहारना छे ॥ १५ ॥ તત્ત્વાર્થદીપિકા--આની પહેલા અવમેરિકા નામક દ્વિતીય ખાદ્વૈતપનુ’ વિસ્તારપૂર્વક પ્રરૂપણ કરવામાં આવ્યું, હવે ભિક્ષાચર્યા નામક ત્રીજા તપની પ્રરૂપણા કરીએ છીએ દ્રવ્યાભિગ્રહચર માદિના ભેદથી ભિક્ષાચ† તપના અનેક ભેદ છે, त० ७८ શ્રી તત્વાર્થ સૂત્ર : ૨
SR No.006386
Book TitleTattvartha Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages894
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, & Canon
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy