SearchBrowseAboutContactDonate
Page Preview
Page 630
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थसूत्र भोजी' ति वक्तव्यं स्यात् सा-एषा भक्तपानद्रव्यावमोदरिका, सा-एषा द्रव्याव मोदरिका' इति ॥१३॥ मूलम्-भावोमोयरिया तवे अणेमविहे, अप्पकोहाइ भेयओ।१४॥ छाया--भावाऽवमोदरिका तपोऽनेकविधम्, अल् पक्रोधादि भेदतः ॥१४॥ तत्त्वार्थदीपिका--पूर्व तारद्-द्रव्याऽवमादरिका तपः परापतम्, सम्पतिभावाऽवमोदारका तपः प्ररूपायतुमाह-'भायोमायरियातवे-इत्यादि । भावा ऽवमोदरिका तपः-भावस्य क्रोधादि कषायरूपात्मपरिणामस्य पतनुकारकम् अवमादरिका नाम क्रियाविशेषरूपतपो भावाबमोदरिका तपः-भावस्य क्रोधादि कषायरूपात्मपरिणामस्य प्रतनु कारकम् अवमादरिका नाम क्रियाविशेषरूपं तपो भावावमोदरिका तप उच्यते । तच्चाऽनेकविधं भवति, तद्यथा-अल्पक्रोधः अल्पमानः अल्पमाया अल्पलोमः अलाशब्द: अल्पकलहः अल्पझञ्झश्च, इत्येव मनेक विचं भावावमादरिकातपो भवति । तत्राणः प्रतनुः क्रोधः क्रोधमोहनोयोदयजा सकता कि वह प्रकाम रस भोजी है। यह भक्तपान द्रव्य-अवमो. दरिको तप है। इस प्रकार द्रव्यावमोदरिका विवेचन पूर्ण हुआ ॥१३ । 'भावामोयरिया तवे' इत्यादि । सूत्रार्थ-अल्पक्रोध आदि के भेद से भाव-अवमोदरिका तप भी अनेक प्रकार का है ॥१४॥ तत्त्वार्थदीपिका-द्रव्य-अवमोदरिका तप की व्याख्या की गई, अब भाव-अवमोदरिका तप की प्ररूपणा करते हैं आत्मा के क्रोधादि विभाव-परिणामों को कम करना भाव-अवमो. दरिका तप कहलाता है। उसके अनेक प्रकार हैं, जैसे क्रोध को कम करना, मान को कम करना, माया को कम करना, लोभ को कम करना, એવું ન કહી શકાય કે તે પ્રકામરસ ભેજી છે. આ ભક્ત પાનદ્રવ્ય અવમોદરિકા તપ છે. આ રીતે દ્રવ્યાવદરિકાનું વિવેચન પૂર્ણ થયું. ૧૩ છે 'भावोमोयरियतवे' त्यहि સવાર્થ—અપક્રોધ આદિના ભેદથી ભાવ અવમોદરિકા તપ અનેક પ્રકારના છે ! ૧૪ છે તત્ત્વાર્થદીપિકા-દ્રવ્ય અવમે દરિકા તપની વ્યાખ્યા કરવામાં આવી, હવે ભાવ અવમદરિકા તપની પ્રરૂપણા કરીએ છીએ આત્માના ક્રોધાદિ વિભાવ પરિણામેને ઘટાડે કરે ભાવ અવમોદરિકા તપ કહેવાય છે. તેના અનેક પ્રકાર છે. જેમકે ક્રોધ ઓછો કરે, માન ઓછું કરવું, માયાને ઘટાડવી, લેભ એ છે કરે, વચનની ન્યૂનતા, કલહ श्री तत्वार्थ सूत्र : २
SR No.006386
Book TitleTattvartha Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages894
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, & Canon
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy