SearchBrowseAboutContactDonate
Page Preview
Page 597
Loading...
Download File
Download File
Page Text
________________ दीपिका-नियुक्ति टीका अ.८.२ निर्जरायाः वैविध्यनिरूपणम् ५८१ भवति यथा नामविपच्यते इति भावः तस्मात् खलु विपाकलक्षणा दनुभावाद ज्ञानावरणादिकर्मणां या-निर्जरा निर्जरणम् आत्मपदेशेभ्यः परिशटनं क्षयः कर्मपरिणति विनाशोभवति सा विपाकजा निर्जरा व्यपदिश्यते । तथा च-संसारमहार्णवे परिप्लवमानस्याऽऽत्मनः शुभाशुभकर्मणो विपाककालमाप्तस्य यथायथमुदया वलिकामविष्टस्य फलोपभोगादुपजातस्थितिक्षये सति या निवृत्तिर्भवति सा विपाकजा खलु निर्जरा-इति फलितम् । यत्पुनः कर्माऽपातकालविपाकोपक्रमिक क्रियाविशेषसामदिनुदीर्ण सपदि बलादुदीर्योदयावलिकामनुप्रवेश्याऽऽम्रपनसतिन्दुकादि फलपाकवद् वेद्यमानं सत् निर्जीर्ण भवति, स खलु -अविपाकजा निर्जरा उच्यते ॥२॥ मूलम्-तवो विवागोय निजराहेऊणो ॥३॥ छाया-'तपो विपाकश्च निर्जराहेतवः ॥३॥ तत्त्वार्थदीपिका-पूर्व तावद् द्विविधा निर्जरा भवति, विपाकजाऽविपाकजा. चेति प्ररूपितम्, सम्पति-तस्याः खलु कर्मक्षयलक्षणाया निर्जराया हेतु प्रतिफल देकर स्थिति का क्षय होने पर आत्मा से अलग हो जाते हैं, वह विपाकजा निर्जरा है। ____जो कर्म स्थिति पूर्ण होने से पूर्व ही, तपश्चरण आदि के द्वारा उदयावलिका में ले आया जाता है और आम्र, पनस तिन्दुक आदि फलों के शीघ्र पाक की तरह भोग लिया जाता है, उसकी निर्जरा को अविपाकजा निर्जरा कहते हैं ॥२॥ 'तवो विवागोय' इत्यादि सू० ३ सूत्रार्थ--तप और विपाक निर्जरा के कारण हैं ॥३॥ तत्त्वार्थदीपिका-पहले कहा गया है कि विपाकजा और अविपाकजा પ્રદાન કરીને સ્થિતિને ક્ષય થવાથી આત્માંથી અલગ થઈ જાય છે, તે વિપાકજા નિર્જરા કહેવાય છે. જે કર્મ સ્થિતિ પૂર્ણ થતાં અગાઉ જ તપશ્ચરણ આદિ દ્વારા ઉદયાવલિકામાં લાવવામાં આવે છે અને આમ્રફળ, ફણસ સીતાફળ વગેરે ફળના શીધ્ર પરિપક્વતાની જેમ, ભોગવી લેવામાં આવે છે, તેવી નિજેરાને અવિપાકજા નિર્જરા કહે છે. ૨ | 'तवो विवागोय निज्जराहेऊणो' या સૂવાથ– તપ અને વિપાક નિર્જરાના કારણ છે કે ૩ છે તવાથદીપિકા–પહેલા કહેવામાં આવ્યું કે વિપાકજા અને અવિપાકજા श्री तत्वार्थ सूत्र : २
SR No.006386
Book TitleTattvartha Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages894
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, & Canon
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy