SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्यसूत्रे आर्तध्यानं चतुर्विध प्रज्ञप्तम्, तयथा अमनोज्ञ संप्रयोगसंपयुक्ते तस्य विभयोगस्मृतिसमन्वागतचापि भवति १ मनोज्ञविपयोगसंयुक्ते तस्याऽविषयोग-स्मृति समन्वागतश्चाऽपि भवति २ आतङ्कसंपयोगसंपयुक्ते तस्य विप्रयोगस्मृतिसमन्यागतचापि भवति ३ परिजुष्ट कामभोग संपयोग संपयुक्ते तस्याऽविषयोगसमन्वागतश्चापि भवति ।। आतस्य खलु ध्यानस्य चत्वारि लक्षणानि प्रज्ञप्तानि, तपथा -क्रन्दनता १ शोचनता २ तेपनता-३ परिदेवनता ४ इति ॥७॥ मूलम्-तं च अविरय-देसविरयपमत्तसंजयाणं ॥७१॥ छाया-तच्चाविरत-देशविरत-प्रमत्तसंयतानाम् ॥७१॥ तयार्थदीपिका-पूर्वमूत्रे खल-आध्यानस्य स्वरूपम् अमनोज्ञसंपयोगविषयोगस्मृत्यादिभेदेन तस्य चातुर्विध्यं प्रतिपादितम्, सम्पति किं स्वामिक मेतका कहा गया है-(१) अमनोज्ञ वस्तु का संप्रयोग होने पर उसके वियोग का विचार करना (२) मनोज्ञ वस्तु का वियोग होने पर उसके संयोग के लिए चिन्तन करना (३) किसी प्रकार का रोग पैदा हो जाने पर उससे छुटकारा पाने की चिन्ता करना और (४) सेवित कामभोगों का संयोग होने पर उनका कहीं वियोग न हो जाय, ऐसा विचार करना। आत. ध्यान के चार लक्षण कहे गये हैं-(१)क्रन्दन करना- चीखना, (२) शोक करना (३) रुदन करना और (४) आंसू बहाना ॥७॥ 'तं च अविरय देस' इत्यादि सूत्रार्थ-आत पान अविरत, देशविरत और प्रमत्तसंयत को होता है ॥७१। तत्वार्थदीपिका-पहले आर्तध्यान के स्वरूप और उसके चार भेदों કહેવામાં આવ્યા છે –- (૧) અમનોજ્ઞ વસ્તુને સંગ થવાથી તેના વિગ નો વિચાર કરે (૨) મનેઝ વસ્તુને વિરોગ થવાથી તેના સંગને માટે ચિન્તન કરવું (૩) કેઈ જાતને રોગ ઉત્પન્ન થવાથી તેમાંથી છુટકારે મેળવવાની ચિન્તા કરવી અને (૪) સેવિત કામગોને સંગ થવાથી કયાંય તેને વિગ ન થઈ જાય એ વિચાર કરે આર્તધ્યાનના ચાર Ram वाम माव्या छ -- (१) ४.४न ४२ - ५२॥१॥ ५।३१। (२) ॥ ३२(3) ३४न ४२ मते (४) मांसू १७ ॥ ७० ॥ 'तच अविरय देसविरय' इत्यादि સૂત્રાર્થ–આત્તધ્યાન, અવિરત દેશવિરત અને પ્રમત્ત સંયતને થાય છે ૭૧ તત્વાર્થદીપિકા પહેલા આર્તધ્યાનનું સ્વરૂપ અને તેને ચાર श्री तत्वार्थ सूत्र : २
SR No.006386
Book TitleTattvartha Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages894
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, & Canon
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy