SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ तत्वार्थ सूत्रे पञ्च यमस्य पञ्चविंशति भवनाः मज्ञप्ताः, तद्यथा - ईर्यासमितिः १ मनोगुप्तिः २ बचोगुप्तिः ३ आलोकितपानभोजनम् ४ आदानमण्डाऽमत्र निक्षेपणा समिति: ५ अनुत्रचिभाषणम् ६ क्रोधविवेकः ७ लोभविवेकः ८ भयविवेकः ९ हास्यविवेकः १० अवग्रहानुज्ञापनता ११ अवग्रहसीमानुज्ञापनता १२ स्वयमेवावग्रहाऽनुग्रहणता १३ साधर्मिकावग्रहमनुज्ञाय परिभोगता १४ साधारण भक्तपानमनुज्ञाप्य परिभुञ्जनेन १५ स्त्री पशुपण्डक संसक्तक शयनाऽऽसनवर्जनता १६ स्त्रीकथावर्जनता १७ खीणा मिन्द्रियालोकवर्जनता १८ पूर्वरतपूर्वक्रीडितानामनुस्मरणता १९ प्रणीताहार वर्जनता - श्रोत्रेन्द्रिय रागोपरतिः चक्षुरिन्द्रियरागो परतिः - घ्राणेन्द्रियरागोपरतिः- जिवेन्द्रिय रागोपरतिः स्पर्शेन्द्रिय रागोपरतिः इति ॥५६॥ ४१२ समवायांग सूत्र के पचीसवें समवाय में कहा है-पांच व्रतो की पच्चीस भावनाएं कही गई है, वे इस प्रकार है- (१) ईर्यासमिति (२) मनोगुप्ति (३) बचनगुप्ति (४) आलोकितपानभोजन (५) आदानभाण्डमित्र निक्षेपणासमिति (६) अनुवीचिभाषणता (७) क्रोधविवेग (८) लोभविवेक (९) भयविवेक (१०) हास्यविवेक (११) अवग्रह - अनुज्ञापनता (१२) अवग्रहसी मानुज्ञापनता (१३) स्वयमेव अवग्रह - अनुग्रहण (१४) साधर्निक अवग्रहअनुज्ञाय परिभोगता (१५) साधारणभक्तपान को अनुमति लेकर काम में लाना (१६) स्त्रीपशुपंडक के संसर्गवाले शयनासन का त्याग करना (१७) स्त्री कथा का त्याग (१८) स्त्रियों को इन्द्रियों के अवलोकन का त्याग (१९) पूर्वभुक्तरतिक्रीडा का स्मरण न करना (२०) पौष्टिक आहार का त्याग (२१) श्रोत्रेन्द्रिय के विषय पर राग न करना (२२) चक्षु के विषय पर राग न સમવાયાંગસૂત્રના પચ્ચીસમાં સમવાયમાં કહેવામા આવ્યું છે-પાંચ વ્રતાની પચ્ચીસ ભાવનાએ કહેવામાં આવી છે જે આ પ્રમાણે છે-(૧) धर्यासमिति (२) मनोगुप्सि (3) वयनगुप्ति (४) मासेोस्तिपानलोभन (4) દાનભાડામત્ર નિક્ષેપઙ્ગા સમિતિ (૬) અનુવીચિભાષણતા (૭) ક્રોવિવેક (८) बालविवे४ (८) लयवेि (१०) हास्यविवे (११) अवश्रड-अनुश्रद्धश्रुता (૧૪) સાધર્મિક અવગ્રહ અનુજ્ઞાય પરિભાગતા (૧૫) સાધારણ ભત્તપાનને આજ્ઞા લઇને ઉપયેગ કરવે (૧૬) શ્રી પશુ નપુંસકના સ ́સગ વાળા શયનાસનના ત્યાગ કરવેા (૧૭) સ્ત્રીકથાના ત્યાગ (૧૮) સ્ત્રીઓની ઇન્દ્રિયાના અવ લેાકનનેા ત્યાગ (૧૯) પૂર્વ ભાગવેલ રતિક્રીડાનુ સ્મરણ ન કરવું (૨૦) પૌષ્ટિક આહારના ત્યાગ (૨૧) શ્રોત્રેન્દ્રિયના વિષયમાં રાગ ન કરવા (૨૨) શ્રી તત્વાર્થ સૂત્ર : ૨
SR No.006386
Book TitleTattvartha Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages894
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, & Canon
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy