SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ दीपिका-नियुक्ति टीका अ.७ सू.५६ पञ्चविंशतिर्भावनायाः निरूपणम् ४०३ माणातिपातविरमणादि लक्षणानां पश्च महाव्रतानां देशतः प्राणातिपातादिविरतिलक्षणाऽणुव्रतानाञ्च स्थैर्यार्थ दृढतासम्पादनार्थम् ईर्यासमितिः १ आदिपदेनमनोगुप्तिः २ वचोगुप्ति:३ एषणा ४ आदाननिक्षेपणा आलोच्य सम्भाषणम्६ क्रोध प्रत्याख्यानम् ७लोमपत्याख्यानम् ८ भयप्रत्याख्यानम् ९ हास्य प्रत्याख्यानम् १० अष्टादशविधविशुद्धवसते-चनापूर्वकं सेवनम् ११ प्रतिदिनमवग्रहं याचित्वा तृणकाष्ठादिग्रहणम् १२ पीठ फलकाद्यर्थमपि वृक्षादीना मच्छेदनम् १३ साधारणपिण्डस्याऽधिकतो न सेवनम् १४ साधु वैयावृत्त्यकरणश्च १५ स्त्रीपशुनपुंसक संसक्तशयनाऽऽसनवर्जनम् १६ रागयुक्तस्त्रीकथा वर्जनम् १७ स्त्रीणां मनोहरेन्द्रियवर्जनम् १८ पूर्वरतानुस्मरणवर्जनम् १९ प्रतिदिनं भोजनपरित्यागश्च २० मनोज्ञाऽमनोज्ञस्पर्श २१ रस २२ गन्ध २३ वर्ण २४ शब्दानां २५ रागद्वेषवर्जनचे -त्येवं पञ्चविंशतिर्भावनाः । तत्र-प्रथमाः पञ्च भावना: ईर्यासमितेः (माणातिका त्याग (११) अठारह प्रकार से विशुद्ध वसति का याचनापूर्वक सेवन (१२) प्रतिदिन अवग्रह की याचना करके तृण काष्ठ आदि को ग्रहण करना (१३) पीठ फलक आदि के लिए भी वृक्ष आदि को न काटना (१४) साधारण पिण्ड का अपने समुचित भाग से अधिक सेवन न करना (१५) साधुओं का वैयावृत्य करना (१६) स्त्री, पशु और नपु. सक के संसर्गवाले शय्या एवं आमन के सेवन से बचना (१७) राग. युक्त स्त्री कथा का त्याग (१८) स्त्रियों की मनोहर इन्द्रियों को न देखना (१९) पहले भोगे भोगों का स्मरण न करना (२०) प्रतिदिन सरस भोजन का त्याग करना-कभी-कभी उपवास आदि करना (२१-२५) मनोज्ञ और अमनोज्ञ स्पर्श, रस, गंध, रूप और शन्द पर राग-द्वेष न करना, ये पच्चीस भावनाएं हैं। અઢાર પકારથી વિશુદ્ધ વસતીનું યાચનાપૂર્વક સેવન કરવું (૧૨) દરરોજ અવગ્રહની યાચના કરીને તૃણ કાષ્ઠ વગેરેનું ગ્રહણ કરવું (૧૩) પીઠ-પાટ વગેરે માટે પણ વૃક્ષ વગેરે ન કાપવા (૧૪) સાધારણ પિણ્ડનું પિતાના ભાગથી बंधारे सेवन न. २ (१५) साधुसोनी यावया (शुश्रूषा) ४२वी (१६)श्री पथ અને નપુંસકના સંસર્ગવાળી પથારી અને આસનના સેવનથી દૂર રહેવું (૧૭) રોગયુક્ત સ્ત્રીકથાને ત્યાગ (૧૮) સ્ત્રીઓની મનહર ઈન્દ્રિયોને ન જેવી (૧) પૂર્વે ભગવેલા ભેગનું મરણ ન કરવું (૨૦) દરરોજ સ્વાદુ ભેજનને ત્યાગ કરા-કયારેક કયારેક ઉપવાસ વગેરે કરવા (૨૧-૨૫) મનોજ્ઞ અને અમનેઝ સ્પર્શ રસ, ગંધ, રૂપ તથા શબ્દ પર રાગ-દ્વેષ ન કર. આ પચીસ ભાવનાઓ છે. श्री तत्वार्थ सूत्र : २
SR No.006386
Book TitleTattvartha Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages894
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, & Canon
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy