SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ ३७० तत्त्वार्थसूत्रे ऽध्ययने- 'सामाइयस्स पंच अइयारा समणोवासरणं जाणियव्वा, न समायरिया, तं जहा - मणदुप्पणिहाणे, वए दुप्पणिहाणे, काय दुष्पणिहाणे, सामाइयस्स संति अकरणयाए, सामाइयस्स अणवडियस्स करणया' इति । सामायिकस्य - पश्चाऽविचाराः श्रमणोपासकेन ज्ञातव्याः न समाचरितव्याः, तद्यथा - मनोदुष्प्रणिधानम् १ वचोदुष्प्रणिधानम् २ काय दुष्प्रणिधानम् ३ सामयिकस्य सत्याकरणता, सामायिकस्याऽनवस्थित करणता इति ॥ ४९॥ मूलम् - देसावगासियस्स आणत्रणपयोगाइया पंचअइयारा | ५०| छाया - देशावका शिकस्याऽऽज्ञापनमयोगादिकाः पञ्चाविचाराः ॥ ५० ॥ तत्वार्थदीपिका - पूर्वसूत्रे सामायिकस्य प्रथमशिक्षाव्रतस्य मनोदुष्पणिधानादयः पञ्चातिचाराः प्ररूपिताः सम्प्रति-क्रमप्राप्तस्य द्वितीयस्य शिक्षाव्रतस्य करते हुए सामायिक व्रत का पालन करना चाहिए | उपासकदशांग सूत्र के प्रथम अध्ययन में कहा है- श्रमणोपासक को सामायिक के पांच अतिचार जानना चाहिए किन्तु उनका आचरण नहीं करना चाहिए। वे पांच अतिचार इस प्रकार हैं- (१) मनोदुष्प्रणिधान (२) वचनदुष्प्रणिधान (३) कायदुष्प्रणिधान ( ४ ) सामायिक की स्मृति न करना और (५) अनवस्थित रूप से सामायिक करना ॥ ४९ ॥ 'देसावगासियरस' इत्यादि । सूत्रार्थ - देशावकाशिकवत के आनयनप्रयोग आदि पांच अतिचार हैं ॥ ५०॥ तत्वार्थदीपिका - पूर्व सूत्र में सामायिक नामक प्रथमशिक्षाव्रत के मनोदुष्प्रणिधान आदि आँच अतिचार कहे गए हैं । अब क्रमप्राप्त સામાયિકત્રતનું પાલન કરવુ. જોઈ એ. ઉપાસકદશાંગસૂત્રના પ્રથમ અધ્યયનમાં હ્યુ છે-શ્રમણેાપાસકે સામાયિકના પાંચ અતિચાર જાણવા જોઈએ પરન્તુ તેમનું આચરણ કરવુ જોઈ એ નહી. આ પાંચ અતિચાર આ મુજબ છે–(૧) भनाहुष्प्रणिधान (२) वथनहुष्प्रणिधान (3) अयदुष्प्रशिधान ( ४ ) सामायिनी સ્મૃતિ ન રાખવી અને (૫) અનવસ્થિતપણે સામાયિક કરવી. રાજા 'देसावगासियरस' त्याहि સૂત્રાર્થ –દેશાવકાશિક વ્રતના આનયન પ્રયાગ આદિ પાંચ અતિચાર છે.પા તત્ત્વાથ દીપિકા—પૂર્વ સૂત્રમાં સામાયિક નામક પ્રથમ શિક્ષાવ્રતના મનેાદુપ્રણિધાન આદિ પાંચ અતિચાર કહેવામાં આવ્યા છે. હવે ક્રમપ્રાપ્ત દ્વિતીય શિક્ષાવ્રતના, ખાર ત્રતામાના દશમા દેશાવકાશિક વ્રતના આનયનપ્રયાગ શ્રી તત્વાર્થ સૂત્ર : ૨
SR No.006386
Book TitleTattvartha Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages894
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, & Canon
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy