SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ दीपिका-नियुक्ति टीका अ.७.५८ अनर्थदण्डविरमणव्रतस्या तिचारा: ३५९ परिभोगाऽतिरिक्त मवसेयम्, तत्र-उपभोगः सकृभोगयोग्यमनपान सक् चन्दनादिकम्, परिभोगं-पुनः पुन भोंगयोग्यं भवनाऽऽसनादिकं तयोरति. रिक्तम्-आधिवयम् उपभोगपरिभोगातिरिक्तम् । तथा चैते पञ्च कन्दर्षादयोऽनर्थदण्डविरतिलक्षणतृतीयगुणवतस्याऽतिचारा भवन्ति, तस्माद्-व्रतधारिणा कन्द पादि परिवर्जनपूर्वकमनर्थदण्डविरति व्रत मनुपालनीयम् ॥४८॥ ___तत्वार्थनियुक्तिः -पूर्व तावत्-क्रमपाप्तस्य द्वितीयाणुव्रतस्य उपभोगपरिभोगपरिमाणलक्षणस्य सचित्ताहारादयः पञ्चातिचाराः प्ररूपिताः सम्मति क्रमागतस्थाऽनर्थदण्डविरतिलक्षण तृतीयगुणवतस्य पश्चातिचारान् कन्दर्पोदीन प्ररूपयितुमाह-'अणदंडवेरमणव्ययस्स कंदप्पकुक्कुड्याइया पंच अइयारा-'इति, पूर्वोक्तस्वरूपस्याऽनर्थ दण्डविरमणव्रतस्य कन्दर्पकौकुच्यादिकाः करना उपभोगपरिभोगातिरिक्त अतिचार है । एक वार भोगने की वस्तु उपभोग कहलाती है और वार-वार भोगने योग्य वस्तु को परिभोग कहते हैं। इनकी अधिकता उपभोगपरिभोगाति. रिक्त अतिचार है। । ये पांचो कन्दर्प आदि अनर्थदण्डविरमणव्रत के अतिचार हैं। अतएव व्रतधारी को कन्दर्प आदि से बच कर अनर्थदंडविरमणव्रत का पालन करना चाहिए ॥४८॥ तस्वार्थनियुक्ति--पहले क्रमप्राप्त द्वितीय गुणव्रत-उपभोगपरिभोग परिमाण के सचित्ताहार आदि पांच अतिचारों का प्ररूपण किया गया, अब क्रमागत अनर्थदण्डविरमण व्रत नामक तीसरे गुणव्रत के पांच अतिचारों का कथन करते हैंઉપભોગ પરિભેગાતિરિકત અતિચાર છે. એકવાર ભેગવવાની વસ્તુ ઉપભેગ કહેવાય છે અને વારંવાર ભેગવવા યોગ્ય વસ્તુને પરિભેગ કહે છે. એમની વિપૂલતા ઉપગપરિભેગાતિરિત અતિચાર છે. આ પાંચે કન્દપ આદિ અનર્થદષ્ઠ વિરમણ વ્રતના અતિચાર છે આથી વ્રતધારીએ કન્દર્પ આદિથી બચીને અનર્થદંડ વિરમણવ્રતનું પાલન કરવું જોઈએ. ૪૮ - તત્ત્વાર્થનિર્યુકિત–પહેલા ક્રમ પ્રાપ્ત દ્વિતીય ગુણવ્રત-ઉપભેગપરિભેગ પરિમાણુના સચિત્તાહાર, આદિ પાંચ અતિચારોનું પ્રરૂપણ કરવામાં આવ્યું, હવે ક્રમાગત અનર્થદડ વિરમણ વ્રત નામક ત્રીજા ગુણવ્રતના પાંચ અતિચારોનું કથન કરીએ છીએ અનર્થદંડ વિરમણ વ્રતના પાંચ અતિચાર છે-(૧) કન્ડર્ષ (૨) કીકુચ્ચ श्री तत्वार्थ सूत्र : २
SR No.006386
Book TitleTattvartha Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages894
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, & Canon
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy