SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ दीपिका-नियुक्ति टीका अ. ७ सू. ४६ दिग्व्रतस्थातिचार निरूपणम् ३५१ प्रमाणातिक्रमादीन् पञ्चाविचारान वर्जयित्वा दिग्विरतिलक्षणं प्रथमं गुणवतं सम्यक्तयाऽनुपालनीयम् - उक्तञ्चोपासक दशाङ्गे प्रथमेऽध्ययने- 'दिसिव्ययस्स पंच अइयारा जाणिवा, न समायरियन्वा, तं जहा - उद्धृदिसिपरिमा नाइकमे, अहोदिसि परिमाणाइक मे, तिरियदिसि परिमाणाइकमे, खेत्तबुढि अंतरड्डू' । दिग्वतस्य पञ्चाविचारा ज्ञातव्या, न समाचरितव्याः तद्यथा - ऊर्ध्वदिक्परिमाणातिक्रमः - अधोदिक परिमाणातिक्रमः- तिर्यग्दिक् ममाणातिक्रमः क्षेत्रवृद्धिः स्मृत्यन्तर्धानम् इति ॥ ४६ ॥ मूलम् - उबभोगपरिभोगपरिमाणस्स सचित्ताहाराइया पंच अइयारा ॥४७॥ छाया - उपभोगपरिभोगपरिमाणस्य सचित्ताहारादिकाः पञ्चातिचाराः । ४७ । तच्चार्थदीपिका - पूर्व सूत्रे दिग्नतस्य ऊर्ध्वदिक प्रमाणातिक्रमादिकाः चाहिए | गृहस्थ श्रावक को ऊर्ध्वादिक्प्रमाणातिक्रम आदि पांचों अतिचारों से बच कर दिशाविरतिरूप प्रथम गुणव्रत का सम्यक् प्रकार से पालन करना चाहिए। उपासकदशांग के प्रथम अध्ययन में कहा हैदिशाव्रत के पांच अतिचार जानने योग्य हैं, आचरण करने योग्य नहीं हैं। वे इस प्रकार हैं-ऊर्ध्वदिप्रमाणातिक्रम अधोदिकप्रमाणातिक्रम, तिर्यकू दिक्प्रमाणातिक्रम, क्षेत्र वृद्धि और स्मृत्यन्तर्धान ॥ ४६ ॥ 'उपभोगपरिभोग' इत्यादि - - उपभोगपरिभोगपरिमाणव्रत के सचित्ताहार आदि पांच अतिचार हैं ॥ ४७ ॥ तत्त्वार्थदीपिका - पूर्व सूत्र में दिव्रत के ऊर्ध्वदिक् प्रमाणातिक्रम જોઈએ. ગૃહસ્થ શ્રાવકે ઉધ્વ་પ્રિમાણાતિક્રમ આદિ પાંચે અતિચારોથી અચીને દિશાવિરતિ રૂપ પ્રથમ ગુણવ્રતનું સમ્યકૂપ્રકારથી પાલન કરવુ જોઇએ, ઉપાસકદશાંગના પ્રથમ અધ્યયનમાં કહ્યુ` છે- દિશાવ્રતના પાંચ અતિચાર જાણવા ચેાગ્ય છે, આચરણ કરવા ચૈગ્ય નથી. તે આ પ્રમાણે છે-ઉ'ફ઼િપ્રમાણતિક્રમ, અાદિક્પ્રમાણાતિક્રમ, તિય કૃક્િપ્રમાણાતિક્રમ ક્ષેત્રવૃદ્ધિ અને મૃત્યન્તર્ધ્યાન. ॥૪॥ 'भोगपरिभोगपरिमाणस्स' त्याहि સૂત્રા” –ઉપભાગપરિભાગ પરમાણુ વ્રતના સચિત્તાહાર આદિ પાંચ અતિચાર છે. ૫૪૭ા તત્ત્વાર્થદીપિકા—પૂર્વ સૂત્રમાં દિગ્દતના ઉČક્ઝિમાણુાતિક્રમ આદિ શ્રી તત્વાર્થ સૂત્ર : ૨
SR No.006386
Book TitleTattvartha Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages894
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, & Canon
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy