SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ दीपिका-नियुक्ति टीका अ. १.४४ चतुर्थ स्याणुव्रतस्य पञ्चातिचारमि० ३३५ विषये 'पंच अश्यारा जाणेयवा-न समायरेया' इति एते पञ्चातिचारा ज्ञातव्याः किन्तु-न समाचरितव्याः इति ॥४४॥ ___ तत्यार्थनियुक्तिः- पूर्वसूत्रे क्रमपातस्याणुव्रतस्य स्थूल स्नेय विरमणक्ष्य तस्करमयोगादयः पञ्चातिचाराः परुपिताः सम्पति-क्रमप्राप्तस्य स्थूल मैथुनविरमणस्य स्वदारसन्तोषात्मकस्य चतुर्थाऽणुव्रतस्य इत्वरिकापरिगृहीतागमनादिकान् पश्चाविचारान् प्ररूपयितुमाह-'चउत्थस्स इत्तरिया परिग्गहिया गमणाइया पंच अइयारा' चतुर्थस्य स्वदारसन्तोषरूपस्य स्थूल मैथुनविरमणस्य ऽणुवदस्य इत्वरिकापरिगृहीतागमनम् १ आदिना-अपरिगृहीतागमनम् २ अनङ्गक्रीडा३ परविवाहकरणम् ४ कामभोगतीवाभिलाषश्च५ इत्येते पञ्चातिचारा आत्मनो मलीनतापर चौथा अणुव्रत भंग (दूषित) हो जाता हैं। भगवान् ने ये अतिचार के विषय में कहा है-'अतिचार जानने योग्य हैं मगर आचरण करने योग्य नहीं हैं ॥४॥ तत्त्वार्थनियुक्ति-पूर्वसूत्र में क्रमप्राप्त तीसरे अणुव्रतस्थूलम्तेयचिरमण व्रत के तस्कर प्रयोग आदि पांच अतिचारों का प्ररूपण किया गया, अब क्रमप्राप्त स्थूलमैथुनविरमण जो स्वदारसन्तोषात्मक है, उस चौथे अणुव्रत के इत्वरिका परिगृदीतागमन आदि पांच अतिचारों की प्ररूपणा करते हैं चौथे स्वदारसन्तोषरुप स्थूलमैथुनविरमण के इत्वरिका परिगहीता गमन आदि पांच अतिचार जानना च हिए । १ इत्वरिकापरिगृतागमन अपरिग्रहीतागमन ३ अनंगकोडा ४ परविवाहकरण और ५ काम भोगतीवाभिलाष ये पांच अतिचार आत्मा ભગવાને અતિચારના વિષયમાં કહ્યું છે-“અતિચાર જાણવા ગ્ય જરૂર છે પણ આચરણમાં મૂકવા એગ્ય નથી.” ૪૪ તત્ત્વાર્થનિર્યુકિત–પૂર્વસૂત્રમાં ક્રમ પ્રાપ્ત ત્રીજા અણુવ્રત સ્થૂળસ્તેય વિરમણ વ્રતના તસ્કરપ્રયાગ આદિ પાંચ અતિચારોનું પ્રરૂપણ કરવામાં આવ્યું, હવે કમપાસ, ઘૂળમૈથુન વિરમણ, જે સ્વદારસંતોષાત્મક છે, તે ચેથા અણુવ્રતના ઇત્વરિકાપરિગ્રહીતાગમન આદિ પાંચ અતિચારોની પ્રરૂપણ કરીએ છીએ ચોથા સ્વદ રસ તેષ રૂપ ધૂળમૈથુન વિરમણ વ્રતના ઈવરિકા પરિગ્રહી તાગમન આદિ પાંચ અતિચાર જાણવા ગ્ય છે-(૧) ઇરિકા પરિગ્રહતાગમન (२) अपरिगृहीतारामन (3) सनnals(४) ५२११९४२६१ अन (५) કામગતીત્રાભિલાષ આ પાંચ અતિચાર આત્માને મલીન કરનારાં દુષ્પરિણામ श्री तत्वार्थ सूत्र : २
SR No.006386
Book TitleTattvartha Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages894
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, & Canon
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy