________________
३०८
तत्त्वार्थसूत्रे
शतसंख्यका बोध्याः । तद्यथा - जीवाऽजीवबन्धपुण्य पापाऽऽस्रव-संवर निर्जरामोक्षरूप नवपदार्थानां मध्ये एकैकं प्रति 'अस्ति जीवः स्वतो नित्यः कालतः' इत्यादिरीत्या लब्धानां विंशति विकल्पानां नवभिर्गुणनेऽशीत्यधिकशतसंख्या लभ्यन्त इति भावः । एवं चतुरशीतिर्विकल्पाः प्रत्येकं नास्तिकानामित्यादित्याऽभिगृहीतमिथ्यादृष्टीनां सर्व संख्यया त्रिषष्यधिकानि त्रीणि शतानि - अवगन्तव्यानि । तत्रात्मक्रियास्तित्ववादिनोऽशीत्यधिकशतसंख्यकाः, आत्मनास्तित्वाक्रियावादिनश्चतुरशीति संख्यकाः, अज्ञानिकवादिनः सप्तषष्टिसंख्यकाः, वैनायिकवादिनो द्वात्रिंशत्संख्यकाः सन्ति । तत्राऽऽत्मनास्तित्ववादिमते विकल्पा स्वावद् 'नास्ति जीवः स्वतः कालतः' एवम् -'नास्ति जीवः परतः कालतः ' है, ऐसा स्वीकार करनेवाले और आत्मा का अस्तित्व स्वीकार करने वाले वादी क्रिया वादी कहलाते हैं । उनके एक सौ अस्सी (१८०) भेद हैं । ये भेद इस प्रकार निष्पन्न होते हैं - (१) जीव (2) अजीव (३) बन्ध (४) पुण्य (५) पाप (६) आस्रव (७) संवर (८) निर्जरा (९ मोक्ष, इन नौ पदार्थों में से प्रत्येक के साथ 'जीव है, स्वतः नित्य काल से' इत्यादि रूप से बनने वाले वीस भेदों का नौ पदार्थों के साथ गुणाकार करने से एक सौ अस्सी संख्या हो जाती है। अक्रियायादी नास्तिकों के अस्सी (८०) भेद हैं । इत्यादि चारों के मिलाकर अभिगृहीत मिथ्यादृष्टियों के कुल तीन सौ त्रेसठ (३६३) भेद होते हैं । इन में आत्मा का अस्तित्व नहीं स्वीकार करने वाले अक्रियावादी अस्सी हैं, अज्ञानवादियों के सडसठ (६७) भेद हैं और वैनयिकों के बत्तीस भेद हैं। अक्रियावादियों के भेद સમવાય સંખ`ધથી ક્રિયા રહે છે. એવું સ્વીકારનાર અને આત્માના અસ્તિત્વને સ્વીકાર કરનારા ક્રિયાવાદી કહેવાય છે. તેમના એકસા એશી (૧૮૦) ભેદ छे. मा लेह या शेते निष्यन्न थाय छे - (१) व (२) अलव (3) अन्ध (४) युएय (4) पाथ (१) मासत्र (७) सौंवर (८) निर्भरा (७) मोक्ष या નવ પદાર્થોમાંથી પ્રત્યેકની સાથે જીવ છે, સ્વતઃ નિત્યકાળથી ઇત્યાદિ રૂપથી બનનારા વીસ ભેદના નવ પદાથની સાથે ગુણાકાર કરવાથી એકસે એંશીની સખ્યા થઈ જાય છે. અક્રિયાવાદિ નાસ્તિકેાના એશી ભેટ છે. ઇત્યાદિ ચાર મળીને અભિગૃહીત મિથ્યાર્દષ્ટિએના કુલ ત્રણસો ત્રેસઠ (૩૬૩) ભેદ હાય છે. આમાં આત્માનું અસ્તિત્વ નહી સ્વીકારનારા અક્રિયાવાદી એંશી (૮૦) છે, અજ્ઞાનવાદિઓના સડસઠ (૬૭) ભેદ છે અને વૈનિયકેાના ખત્રીસ ભેદ છે.
શ્રી તત્વાર્થ સૂત્ર : ૨