SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ % 3D १२४ तत्त्वार्थसूत्रे उक्तञ्च समवायाङ्गे ५-समबारे-‘पंच समिईओ पण्णत्ताओ' तं जहा ईरिया समिई, भासासमिई, एसणासमिई, आयाणभंडामत्तनिक्खे. वणासमिई, उच्चारपासवणखेलसिंघाणजल्लपरिट्ठावणिया समिई' इति पञ्च समितयः प्रज्ञप्ताः, तद्यथा-ईसिमितिः, भाषासमितिः, एषणासमितिः, आदानभाण्डाऽमत्र निक्षेपणासमितिः, उच्चारपस्रवणश्लेष्मसिंघाणजल्लयरिष्ठापनिकासमितिः इति ॥३॥ मूलम्-असुहजोगनिग्गहेणं अत्तस्स गोवणं गुत्ती ॥४॥ छाया--अशुपयोगनिग्रहेणाऽऽत्मनो गोपनं गुप्तिः-१४ तत्वार्थदीपिका--पूर्वमूत्र-कर्मासानिरोधलक्षणस्य संरस्य कारणभूतेषु पश्चऽपथमः स मतिरूपः उआयः प्ररूपितः, सम्मति-तस्यैव द्वितीय कारणभूताया गुप्तेः स्वरूपं पल्पयितुमाह-'असु मजोगनिग्गहेणं अत्तस्स गोवणं गुत्ती' समवायांगसूत्र के पांचवें समवाय में कहा है-समितियां पांच कही गई हैं, वे इस प्रकार है-ईसिमिति, भाषासमिति, एषणासमिति आदानभाण्डामन निक्षेपणासमिति, उच्चारप्रस्रवण श्लेष्मसिंघाण जल्लपरिष्ठापनिका समिति । ३॥ 'असुहजोगनिग्गहेणं' इत्यादि । सूत्रार्थ-अशुभ योग का निरोध करके आत्मा का गोपन करना गुप्ति कहलाता है ॥४।। तत्वार्थदीपिका- पूर्व सूत्र में कर्मों के आस्रव निरोध लक्षण वाले संबर के पांच कारणों में से प्रथम कारण समिति का प्ररूपण किया गया अब दूसरे कारण गुप्त के स्वरूप का प्रतिपादन करते हैंअशुभ योग का अर्थात् मन वचन और काय के अप्रशस्त સમવાયાંગસૂત્રના પાંચમાં સમવાયમાં કહ્યું છે સમિતિઓ પાંચ કહે. વામાં આવી છે તે આ મુજબ આદાન ભાડાત્ર નિક્ષેપણુસમિતિ ઉચ્ચાર પ્રસ્ત્રવણ કૃષ્ણશિંઘાણજલારિષ્ઠ:પના સમિતિ કા 'असुहजोगनिगाहेणं' या સૂવાર્થઅશુભ યેગને નિરોધ કરીને આત્માનું ગેપન કરવું (રક્ષણ) ગુણિ કહેવાય છે. તત્ત્વાર્થદીપિકા-પૂર્વસૂત્રમાં કમેના આસવના નિરોધ લક્ષણવાળા સંવરના પાંચ કારણોથી પ્રથમ કારણ સમિતિની પ્રરૂપણ કરવામાં આવી હવે બીજા કારણ ગુણિના સ્વરૂપનું પ્રતિપાદન કરીએ છીએ અશુભગને અર્થાત્ મન વચન અને કાયના અપ્રશરત વ્યાપારના श्री तत्वार्थ सूत्र : २
SR No.006386
Book TitleTattvartha Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages894
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, & Canon
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy