SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ दीपिका- नियुक्ति टीका अ. ७ स्. ३ समिति मेदनिरूपणम् 'पुरतो युगमात्रया पेक्षमाणो महीश्वरेत्वर्जयन बीजहरितानि प्राणिन श्रोदक - मृत्तिकाम् ॥ १ ॥ अवपातं विषमं स्थाणु बिजलं ( स कर्दमं -) परिवर्जयेत् । 'संक्रमेण - (अस्थिरेण) न गच्छेद् विद्यमाने पराक्रमे - (स्थिरे - ) ॥२॥ इति । पुनरपि दशवैकालिके सप्तमाध्ययने द्वितीयोदेश के द्वितीयसूत्रे चोक्तम्'जा च सच्चा अवन्त्तव्वा - सच्चा मोसाथ जा मुसा । जाय बुद्धेहिं नाइण्णा न तं भासिज्ज पण्णवं ॥ १ ॥ या च सत्याऽवक्तव्या सत्या मृषा च या मृषा । याच बुद्धैरनाचीर्णा न तां भाषेन प्रज्ञावान् ||१|| इति, 'ईर्यासमितिस्वरूपं खल्वन्यत्रापि प्रोक्तम्'उपयोगोद्योत लम्वनमार्गविशुद्धिमिर्यते श्वरतः । सूत्रोदितेन विधिना भवतीय समितिरनवद्या | १॥ इति, त्यक्ताऽनृतादिदोषं सत्यमसत्यानृतं च निरवद्यम् । सूत्रानुयायिवदतो भाषासमिति मंत्रति साधोः ॥२॥ इति, दशवेकालिकसूत्र में ही सातवें अध्ययन के दूसरे उद्देशक के दूसरे सूत्र में हैकहा बुद्धिमान् साधु ऐसी भाषा का प्रयोग न करे जो सत्य होने पर भी बोलने योग्य न हो, जो सत्यामुषा (मिश्र) हो, जो मिथ्या हो और ज्ञानी जनों ने जिसका प्रयोग न किया हो ॥ १ ॥ १२१ - युक्त अन्यत्र भी ईर्यासमिति का स्वरूप कहा गया है - जो मुनि प्रकाश मार्ग में, उपयोगपूर्वक, शास्त्रोक्त विधि से चलता है उसके समिति होती है ॥ १ ॥ भाषा समिति के विषय में कहा है-अनृत आदि दोषों से बच દશવકાલિક સૂત્રમાં સાતમાં અધ્યયનના બીજા ઉદ્દેશકના ખીજા सूत्रमा ४ छे બુદ્ધિમાન સાધુ એવી ભાષાના પ્રયાગ ન કરે જે સ ય હાવા છતાં પણ ખેલવા ચેગ્ય ન તૈય.. જે સત્યાસત્ય (મિશ્ર) ડૅાય જે મિથ્યા હાય તેમ જ જ્ઞાનીપુરૂષાએ જેના પ્રયાગ ન ડી હાય ૫,૧૫ અન્યત્ર પણ ઈસમિતિનું સ્વરૂપ કહેવામાં આવ્યું છે—જે મુનિ પ્રકાશ યુક્ત રસ્તામાં, ઉપયાગક, શાસ્ત્રોકત વિધિથી ગમન કરે છે તેની ઈર્ષા સમિતિ હાય છે ॥૧॥ त० १६ ભાષા સમિતિના વિષયમાં કહ્યું છે—અમૃત આદિ દોષોથી બચીને શ્રી તત્વાર્થ સૂત્ર : ૨
SR No.006386
Book TitleTattvartha Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages894
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, & Canon
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy