SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ७८ तत्त्वार्थसूत्रे पञ्चविधो वर्तते तद्यथा-स्पर्शः १ रसः २ गन्धः ३ वर्णः ४ शब्दश्चेति ५ तत्र स्पर्शनं स्पर्शः, स्पृश्यते इति वा स्पर्शः रस्यते इति रसः रसनं वा रसः गन्ध्यते इति गन्धः गन्धनं वा गन्धः वर्ण्यते इति वर्णः वर्णनं वा वर्णः शब्द्यते इति शब्दः शब्दनं वा शब्दः इत्येवं कर्मणि भाने वाऽच्प्रत्ययः । ___ तत्र-स्पर्शस्तावत् कर्कश-मृदु-गुरु-लघु-शीतोषण-स्निग्ध-रूक्षभेदादष्टविधः । । रसश्च तिक्त-कटु-कषायाम्ल-मधुरभेदात्पञ्चविधः । गन्धस्तु-सुरभि-दुरभिभेदात् द्विविधः वर्णश्चकृष्ण-नील-रक्त-पीत-शुक्लभेदात् पञ्चविधः शब्दःपुनस्त्रिविधः जीवाजीवमिश्रभेदात् । तत्र-वाग्योगप्रयत्ननिसृष्टोऽनन्तानन्तप्रदेशिकपुद्गलस्कन्धप्रतिविशिष्टपरिणामः पुद्गलद्रव्यसंघातजन्यो वा स्तनितध्वनिशब्दरूपोबोध्यः । एते च स्पर्शादयः पञ्च विषयाः क्रमशः स्पर्शन रसनघ्राण-चक्षुः-श्रोत्ररूपपञ्चेन्द्रियैगृह्यन्ते, एते च जीवैरर्थ्यमानत्वात्-अर्था इत्यपिव्यपदिश्यन्ते ॥२१॥ तत्त्वार्थनियुक्ति :--पूर्वं स्पर्शन-रसन–घ्राण-चक्षुः-श्रोत्राणि-पञ्चेन्द्रियाणि प्रतिपादितानि सम्प्रति-तेषां पञ्च विषयान् प्रतिपादयितुमाह-"इंदियविसए पंचविहे फासे-रसे-गंधे-वण्णे सद्देय-इति । इन्द्रियविषयः-इन्द्रियाणां स्पर्शनादीनां विषयः । विषिणोति-बध्नाति स्वेन रूपेण स्वाकारेण निरूपणीयां करोति अन्तःकरणवृत्तिं यः स विषयः पञ्चविधः प्रज्ञप्तः तद्यथा-स्पर्शः-रस:-गन्धः-वर्णः-शब्दश्च । तत्र--स्पृश्यते इति स्पर्शः कर्कश १ मृदु २ गुरु ३ लघु ४ शीतोष्ण ५-६ स्निग्ध ७ रूक्ष ८ भेदात् अष्टविधः प्रज्ञप्तः । स्पर्श आठ प्रकार का है-(१) कर्कश (२) मृदु (३) गुरुभारी (४) लघु-हल्का (५) शीत (६) उष्ण (७) स्निग्ध चिकना और (८) रूक्षं-सूखा । रस पाँच प्रकार का है-(१) तिक्त (२) (३) कटु कसैला (४) खट्टा (५)मधुर । गंध के दो भेद हैं-सुगंध और दुर्गंध । वर्ण के पाँच भेद् हैं- कृष्ण, नील, रक्त पीत और शुक्ल । शब्द तीन प्रकार के हैं-जीवशब्द, अजीवशब्द और मिश्रशब्द । वचनयोग से निकला हुआ, अनन्तान प्रदेशी पुद्गलद्रव्यों का स्कंध या पुद्गल द्रव्य के संघात से उत्पन्न ध्वनि को शब्द कहते हैं। ये स्पर्श आदि पाँचों विषय क्रमशः स्पर्शन आदि इन्द्रियों द्वारा ग्रहण किये जाते हैं । जीव उनकी अर्थना-अभिलाषा करना है, अतएव इन्हें अर्थ भी कहते हैं ॥२१॥ तत्त्वार्थनियुक्कि-- पहले स्पर्शन, रसना, घाण, चक्षु और श्रोत्र, ये पाँच इन्द्रियाँ कही जा चुकी हैं। अब इनके पाँच विषयों का प्रतिपादन करने के लिए कहते हैं-इन्द्रियों के के विषय पाँच हैं-स्पर्श, रस, गंध, वर्ण और शब्द । इन्द्रियों के द्वारा जिसे ज्ञान किया जाय, वह इन्द्रियों का विषय कहलाता है । उसके पाँच भेद हैं-स्पर्श, रस, गंध, वर्ण और शब्द । जो छुआ जाय वह स्पर्श कहलाता है । શ્રી તત્વાર્થ સૂત્ર: ૧
SR No.006385
Book TitleTattvartha Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages1032
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, & Canon
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy