SearchBrowseAboutContactDonate
Page Preview
Page 571
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प सूत्रे ॥५५५॥ किं बहुना ? यस्तस्य गर्भस्य हितां मितः पथ्यः पोषको देशे च काले च आहारो भवति, तमाहारमाहरन्ती नातिचिन्ताभिर्नातिशोकैर्नातिदैन्यैर्नातिमोहर्नातिभयैर्नातिपरित्रासैर्नातिभोजनाच्छादनगन्धमाल्यालङ्कारैस्तं गर्भ सुखं सुखेन परिवहति । ०५१ ।। टीका- 'तणं से सिद्धत्थे राया' इत्यादि । ततः = स्वप्नपाठक विसर्जनानन्तरं खलु स सिद्धार्थों राजा यत्र = यस्मिन्नेव स्थाने त्रिशला क्षत्रियाणी जवनिकान्तरिता = जवनिकाभ्यन्तरस्थिता आसीत्, तत्रैवोपागम्य त्रिशला क्षत्रियाणी स्वप्नपाठक श्रुतम् = स्वप्नपाठकेभ्यः सकाशात् श्रवणविषयीकृतं सर्व-निरवशेषं फलं स्वप्नफलं परिकथयति । ततः=सिद्धार्थराजमुखात् स्वप्नफलश्रवणानन्तरं खलु सा त्रिशला क्षत्रियाणी एतमर्थ श्रुत्वा निशम्य हृष्टतुष्टा सिद्धार्थेन राज्ञाऽभ्यनुज्ञाता सती तस्माद् भद्रासनात् अभ्युत्थाय अत्वरितमचपलम् असम्भ्रान्तया राजहंससदृश्या गत्या' एषां पदानां व्याख्या अत्रैव महावीरभवकथायां पञ्चचत्वारिंशत्तमसूत्रेऽभिहिता, यत्रैव यस्मिन्नेव स्थले न अति भय करती, न अति उद्वेग करती, न अति भोजन, आच्छादन, गंध, माला और अलंकारों का सेवन करती। वह सुखपूर्वक उस गर्भ को वहन करने लगी || सू० ५१|| टीका का अर्थ - 'तए णं से सिद्धत्थे' इत्यादि । स्वप्नपाठकों को विदा कर देने के बाद, जिस स्थान पर त्रिशला क्षत्रियाणी पर्दे की ओट में बैठी थी, वहीं जाकर सिद्धार्थ राजा ने त्रिशला क्षत्रियाणी को स्वप्नपाठकों के मुख से सुना हुआ पूरा स्वप्नफल सुनाया। राजा सिद्धार्थ के मुख से उसे सुनकर तथा समझ कर त्रिशला क्षत्रियाणी हृष्ट-तुष्ट हुई। सिद्धार्थ राजा की आज्ञा पाकर भद्रासन से उठी और त्वरा (जल्दबाजी) तथा चपलता से रहित होकर असंभ्रान्त एवं राजहंसी जैसी गंभीर गति से, जहाँ अपना भवन था, वहाँ पहुँची और अपने भवन में प्रविष्ट हुई। બતાવતાં નહીં,‘આજે મેાહ કરતાં નહીં, વધારે ભય રાખતાં નહીં, વધુ ઉદ્વેગ કરતાં નહીં, વધારે પડતાં ભેાજન, આચ્છાદન, ગ ંધ, માળા અને અલંકારોનું સેવન કરતાં નહીં. તે સુખપૂર્વક તે ગર્ભનું વહન કરવા લાગ્યાં. (સ્૦ ૫૧) टीने अर्थ – 'तपणं से सिद्धस्थे' इत्याहि स्वप्नपाउने विद्वाय य पछी ने स्थान पर त्रिशसाहेवी पहनी पाछण બેઠાં હતાં, ત્યાં જઈને રાજા સિદ્ધાર્થે ત્રિશળાદેવીને સ્વપ્નપાઠકોનાં મુખથી સાંભળેલું પૂરેપૂરૂં સ્વપ્નફળ સંભળાવ્યુ. રાજા સિદ્ધાના મુખે તે સાંભળીને તથા સમજીને ત્રિશલા ક્ષત્રિયાણી હર્ષી અને સતાષ પામ્યાં. સિદ્ધાર્થ રાજાની આજ્ઞા લઇને તે ભદ્રાસન પરથી ઉભાં થયાં અને ત્વરા (ઉતાવળ) તથા ચપળતાથી રહિત, અસલાન્ત અને રાજહ’સી જેવી ગંભીર ગતિથી જ્યાં પેાતાનું ભવન હતુ, ત્યાં પહોંચ્યાં અને પેાતાના ભવનમાં પ્રવેશ કર્યો. શ્રી કલ્પ સૂત્ર : ૦૧ कल्प मञ्जरी टीका सिद्धार्थ कृता त्रिशला दोहदपूर्ति : ॥५५५॥
SR No.006381
Book TitleKalpsutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy