SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पसत्रे ॥५१७ । कल्पमञ्जरी का अवादीत अब्रवीद-एवमेतत् स्वामिन् ! हे स्वामिन् ! यद् भवान् वदति तदेवमेवास्ति, तथ्यमेतत् स्वामिन् ! हे स्वामिन् ! भवता यदुक्तं तत्तथैव, अविवथमेतत् स्वामिन ! =हे स्वामिन् ! भवदुक्तमेतत्सर्व सत्यमेव, असन्दिग्यमेतत् स्वामिन् ! हे स्वामिन् ! एतद् भवदुक्तं वचनम् असन्दिग्धं देशशङ्कासर्वशङ्कारहितम्, अथवा एवमेतत् स्वामिन् ! हे स्वामिन् ! यथा भवन्तः कथयन्ति एतत् एवमेव, अनेन पतिवचने विश्वासः सूचितः। एतदेव स्फुटतया प्रतिपादयितुमाह-तथ्यमेतत् स्वामिन् ! हे स्वामिन् ! यथा भवन्तः प्रतिपादयन्ति एतत्तथ्यमेव, अनेनान्वयमुखेन पतिवचने विश्वासः सूचितः। अथ व्यतिरेकमुखेन तमाह-अवितथमेतत् स्वामिन् ! = हे स्वामिन् ! यद् भवन्तः कथयन्ति एतत् अवितथम्न वितथम्-सत्यमेवेत्यर्थः, अनेन वितयत्वाभावतः पतिवचने विश्वासोऽभिहितः । तथा-असन्दिग्धमेतत् स्वामिन् ! =हे स्वामिन् ! भवद्वचनम् असन्दिग्धम्=सन्देहरहितम् , अनेन सन्देहाभावतो विश्वासः सूचितः। तथा-इष्टमेतत् स्वामिन् ! हे स्वामिन् ! एतद्भवदुक्तं वचनमस्माभिर्वाञ्छि टीका हैं सो ऐसा ही है। हे स्वामिन् ! आपने जो कहा सो सत्य है। हे स्वामिन् ! आपका कथन असत्य नहीं है। हे स्वामिन् ! आपका कथन सब शंकाओं से रहित है। अथवा-'आप जो कहते हैं सो ऐसा ही है। इस कथन से पति के वचन में विश्वास सूचित किया गया है। इसी कथन को स्पष्टरूपसे प्रतिपादन करने के लिए आगे के पद दिये गये हैं। 'आपने जो कहा सो सत्य है। इस कथन द्वारा विधिरूप से पति के वचनों में विश्वास प्रकट किया गया है। 'असत्य नहीं हैं। इस कथन द्वारा निषेधरूप में विश्वास प्रकट किया गया है। 'आप जो कहते हैं सो असत्य-नहीं है, अर्थात् सत्य ही है। इस प्रकार असत्यता का निषेध बतलाकर पति के वचन में विश्वास सूचित किया गया है। 'आप का कथन सब शंकाओं से रहित है। त्रिशलायाः स्वमफलविषये विश्वासप्रकटनम्. કરતા-અંજલી કરીને આ પ્રમાણે કહ્યું- હે નાથ! આપ જેમ કહો છે એવું જ છે. હે નાથ ! આપે જે કહ્યું તે સત્ય છે હે નાથ! આપનું કહેવું અસત્ય નથી. હે નાથ ! આપનું કથન સવ* શંકાઓથી રહિત છે. અથવા-“આ૫ જે કહે છે તેમજ છે” આ કથનથી પતિના વચનમાં વિશ્વાસ સૂચિત કરાય છે. આજ કથનને સ્પષ્ટ રીતે સાબિત કરવાને માટે આગળના પદે આપ્યા છે. “આપે જે કહ્યું તે સત્ય છે' આ કથન દ્વારા વિધિરૂપથી પતિનાં વચનમાં વિશ્વાસ પ્રગટ કરાયો છે. અસત્ય નથી'' આ કથન વડે નિષેધરૂપમાં વિશ્વાસ પ્રગટ કરાવે છે. “આ૫ જે કહે છે તે અસત્ય નથી એટલે કે સત્ય જ છે આ રીતે અસત્યતાને નિષેધ દર્શાવીને પતિના વચનમાં વિશ્વાસ સૂચિત કરાયો છે. “ આપનું ॥५१७॥ શ્રી કલ્પ સૂત્ર:૦૧
SR No.006381
Book TitleKalpsutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy