SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पसूत्रे मञ्जरी ॥३७१॥ टीका शक्रन्द्र दत्तस्य ब्राह्मणस्य भाया देवानन्दाया ब्राह्मण्याः कुक्षौ गर्भतया व्युत्क्रान्तः। तत् जीतमेतत्-अतीतप्रत्युत्पन्नाऽनागतानां शक्राणां देवेन्द्राणां देवराजानां यत् खलु अर्हन्तो भगवन्तः तथाप्रकारेभ्योऽन्तकुलेभ्यो यावत् ब्राह्मणकुलेभ्यः तथाप्रकारेषु उग्रकुलेषु वा भोगकुलेषु वा राजन्यकुलेषु वा इक्ष्वाकुकुलेषु वा हरिवंशकुलेषु वा कल्पज्ञातकुलेषु वा अन्यतरेषु वा तथाप्रकारेषु विशुद्धजातिकुलवंशेषु संहारणीयाः। तच्छ्रेयः खलु ममापि-श्रमणं भगवन्तं महावीरं चरमतीर्थकरं पूर्वतीर्थकरनिर्दिष्टं ब्राह्मणकुण्डग्रामे नगरे ऋषभदत्तस्य ब्राह्मणस्य भार्याया देवानन्दाया ब्राह्मण्याः कुक्षितः क्षत्रियकुण्डग्रामे नगरे ज्ञातानां क्षत्रियाणां सिद्धार्थस्य क्षत्रियस्य काश्यपगोत्रस्य भार्यायास्त्रिशलायाः क्षत्रियाण्याः वाशिष्ठसगोत्रायाः कुक्षौ गर्भतया संहारयितुम् । योऽपि च खलु त्रिशलायाः क्षत्रियाण्या गर्भः, तमपि च खलु देवानन्दाया ब्राह्मण्याः कुक्षौ गर्मतया संहारयितुमिति कृत्वा हरिणैगमेषिणं परन्तु यह श्रमण भगवान् महावीर ब्राह्मणकुंडग्राम नामक नगर में ऋषभदत्त ब्राह्मण की पत्नी देवानन्दा ब्राह्मणी के उदर में गर्भरूप से उत्पन्न हुए हैं ! तो अतीत वर्तमान और भविष्य-कालीन सभी शक्र देवेन्द्र देवराज का यह जीत व्यवहार है कि अर्हन्त भगवंतों का ऐसे अन्तकुलों से यावत् ब्राह्मणकुलों से कृत-गर्भ विशिष्ट उग्रकुलों में या ज्ञातकुलों में अथवा इसी प्रकार के किसी विशुद्ध जाति-कुलवाले वंशों में संहरण । सहरणकर देना चाहिए। विचारः। तो मेरे लिये यह उचित है कि चरमतीर्थकर और पूर्ववर्ती तीर्थकरों द्वारा निर्दिष्ट श्रमण भगवान् महावीर को ब्राह्मण ण्डग्राम नामक नगर में ऋषभदत्त ब्राह्मण को भार्या देवानन्दा ब्राह्मणी की कुक्षि से, क्षत्रियकुण्डग्राम नामक नगर में ज्ञात क्षत्रियों के कुल में उत्पन्न काश्यपगोत्रीय सिद्धार्थ क्षत्रिय की भार्या वाशिष्ठगोत्रवाली त्रिशला क्षत्रियाणी की कुक्षि में गर्भरूप से संहरण करूँ और त्रिशला क्षत्रियाणी का जो गर्भ है, उसे देवानन्दा ब्राह्मणी की कुक्षि में संहरण कर दूँ। इस प्रकार विचार कर (शक्रेन्द्र ने) पदाति ત્રિલોકીનાથ શ્રમણ ભગવાન મહાવીરની ઉત્પત્તિ આ બ્રાહ્મણ કુળમાં થઈ છે, તે ભૂત, વર્તમાન અને ભાવિ કાળના શકેન્દ્ર દેવેન્દ્રોને જીત વ્યવહાર છે કે, અહત ભગવાનના જીનું ત્યાંથી સંહરણ કરી કોઈ વિશિષ્ટ ઉગ્રકુળ, ॥३७१॥ ભેગકુળ, રાજન્યકુળ, ઈક્વાકુકુળ, હરિવંશકુળ અથવા જ્ઞાતકુળમાં તેમજ વિશુદ્ધ જાતિકુળમાં તેમનું સ્થાપન કરવું. તે ઉચિત છે કે, તીર્થકર શ્રમણ ભગવાનનું દેવાનંદા બ્રાહ્મણીની કુક્ષિમાંથી સંહરણ કરી, ક્ષત્રિયકુંડગ્રામ નગરના જ્ઞાત ક્ષત્રિયના કુળમાં ઉત્પન્ન થયેલ કાશ્યપગેત્રી સિદ્ધાર્થ ક્ષત્રિયની ભાર્યા વાશિ ઠગેત્રવાળી ત્રિશલા ક્ષત્રિયાણીની કુક્ષિમાં ગર્ભરૂપે રે , શ્રી કલ્પ સૂત્ર: ૦૧
SR No.006381
Book TitleKalpsutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy