SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प सूत्रे ॥३४६॥ कल्पमञ्जरी टोका मूलम्-तए णं सा देवाणंदा माहणी ते सुमिणे तष्फलजाणणटुं उसभदत्तस्स माहणस्स कहेइ । से य ते सुमिणे सोचा निसम्म सुमिणत्थुग्गहं करेइ, तो पच्छा तं देवाणदं माहणिं एवं वयासी-उराला कल्लाणा सिवा धन्ना मंगल्ला सस्सिरीया हियकरा मुहकरा पीइकरा तुमे देवाणुप्पिए ! चउद्दस महासुमिणा दिट्ठा । तेणं अम्हाणं अस्थलाभो भविस्सइ, भोगलाभो भविस्सइ, पुत्तलाभो भविस्सइ, सुहलाभो भविस्सइ। तुवं खलु देवाणुप्पिए ! नवण्डं मासाणं बहुपडिपुण्णाणं अट्ठमाणं राइंदियाणं वइकंताणं सुकुमालपाणिपायं अहीण-पडिपुनपंचिंदिय-सरीरं लक्खण-वंजण-गुणो-ववेयं माणु-म्माण-पमाण-पडिपुण्ण-सुजाय-सव्वंग-सुंदरंगं ससिसोमागारं कंतं पियदंसणं सुरूवं दारगं पयाहिसि ॥ मू०९॥ छाया-ततः खलु सा देवानन्दा ब्राह्मणी तान् स्वमान् तत्फलज्ञानार्थम् ऋषभदत्तस्य ब्राह्मणस्य कथयति । स च तान् स्वमान् श्रुत्वा निशम्य स्वमार्थावग्रहं करोति। ततः पश्चात् तां देवानन्दां ब्राह्मणीमेवमवादी-उदाराः कल्याणाः शिवा धन्या मङ्गल्याः सश्रीका हितकराः सुखकराः प्रीतिकरास्त्वया देवानुपिये ! चतुर्दश महास्वप्ना दृष्टाः। तेन अस्माकम् अर्थलाभो भविष्यति, पुत्रलाभो भविष्यति, सुखलाभो भविष्यति। उनकी माता स्वप्नमें 'भवन' देखती है और जो देवलोक से चक्कर आते हैं, उनकी माता 'विमान' का स्वप्न देखती है। देवानन्दाने विमान और भवन में से 'विमान' देखा था ॥१०८॥ मूल का अर्थ-'तएण' इत्यादि। तत्पश्चात् उस देवानन्दा ब्राह्मणीने उन स्वप्नों का फल जानने के लिए ऋषभदत्त ब्राह्मण से कहा । ऋषभदत्त ब्राह्मणने उन स्वप्नों को सुनकर तथा समझकर स्वप्नों के अर्थ का अवग्रहण किया । तदनन्तर देवानन्दा ब्राह्मणी से इस प्रकार बोला-हे देवानुपिये ! तुमने उदार, कल्याण, शिव, धन्य, मांगलिक, सश्रीक, हितकर, सुखकर और प्रीतिकर चौदह स्वप्न देखे हैं । उससे हमें ऋषभदत्त कृत-चतुर्दमशमहास्वप्ननई फलवर्णनम् ॥३४६॥ તીર્થંકર અથવા ચક્રવતી, જે નરકમાંથી નિકળી મનુષ્ય ગર્ભમાં આવે તે, ગર્ભ ધારણ કરી રહેલી માતા “ભવન' हेछ, भने मालवा भाथी यवान भारत हाय.तो विभान' मेछ. (सू०८) भूलना -'तप ण' त्याहि. मा २१नानु ण ा पाना भाता उत्सु४ , पोताना પતિ ઋષભદત્તને કહેવા લાગ્યાં. ત્રષભદત્ત બ્રાહ્મણ જ્યોતિષવિદ્યા-હસ્તરેખા-સ્વપ્નદશન શાસ્ત્ર વિગેરેના પારંગત હતાં. આ સ્વપ્નની પૂર્વભૂમિકા પકડી, કડીબંધ વ્યાખ્યાઓનું વિવરણ જોડી કહ્યું કે હે દેવાનુપ્રિયે ! તમને ઉદાર કલ્યાણકારી, શિવ-સુખના દેનાર, ધન્ય, માંગલિક, શ્રીક, હિતકર, સુખકર અને પ્રીતિકર ચૌદ સ્વને લાધ્યાં છે. ! શ્રી કલ્પ સૂત્ર: ૦૧
SR No.006381
Book TitleKalpsutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy