SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पसूत्रे ॥३४२|| समायां व्यतिक्रान्तायाम् = अवसर्पिणीरूपस्य कालचक्रस्य त्रिष्वरकेषु पूर्णतोऽपगतेषु तथा-दुष्षभसुषमायां समायां बहुव्यतिक्रान्तायां = दुष्षमसुषमारूपे चतुर्थारके द्विचत्वारिंशद्वर्षसहस्त्रेण ऊनायां सागरोपमकोटी कोटयां व्यतीतायां, तस्या एव दुष्षमसुषमायाः पञ्चसप्ततौ वर्षेषु मासेषु च अर्धनवकेषु शेषेषु सार्धाष्टमासाधिपञ्चसप्ततिवर्षेषु शेषेषु सत्सु यः स ग्रीष्माणां चतुर्थी मासः अष्टमः पक्षः आषाढशुद्ध:=आषाढशुक्लपक्षोsस्ति, तस्य खलु आषाढशुद्धस्य = आषाढशुक्लस्य षष्ठीपक्षे = षष्ठीतिथौ, हस्तोत्तरायां नक्षत्रे योगोपगते=मन्द्रेण सह हस्तोत्तरानक्षत्रे सम्बन्धमुपगते सति श्रमणो भगवान् महावीरो विंशति सागरोपमाणि देवायुः पालयित्वा = पूर्ण कृत्वा, आयुःक्षयेण भवक्षयेण स्थितिक्षयेण, १ महाविजय - २ सिद्धार्थ - ३ पुष्पोत्तर- ४प्रवरपुण्डरीक५ दिशास्त्रस्तिक - ६वर्द्धमानात् = महाविजयादिषड्नामकाद् महाविमानात् च्युतः च्युत्वा स देवानन्दाया ब्राह्मण्याः कुक्षौ सिंहाभूतेन = सिंहशिशुसदृशेन त्रिज्ञानोपगतेन=मतिश्रुतावधिज्ञानयुक्तेन आत्मना गर्भमवक्रान्तः= दुष्षमा आरे के व्यतीत हो जाने पर अर्थात् अवसर्पिणीरूप कालचक्र के तीन आरे पूरे बीत जाने पर, तथा दुष्पमसुषमा नामक चौथे आरे के बयालीस हजार वर्ष कम एक कोड़ाकोड़ी सागरोपम व्यतीत हो जाने पर, किन्तु इसी चौथे आरे के पचहत्तर वर्ष और साढे आठ मास शेष रह जाने पर, ग्रीष्म ऋतु का चौथा मास आठवा पक्ष जो आषाढशुद्ध अर्थात् आषाढ़ मास का जो शुक्ल पक्ष है, उस आषाढ़ शुद्ध पक्ष की षष्ठी तिथि में, जब हस्तोत्तरा नक्षत्र का चन्द्रमा के साथ योग हुआ तब, श्रमण भगवान् महावीर बीस सागरोपम की देवायु पूर्ण करके, आयु, भव और स्थिति का क्षय होने से, १ महाविजय, २ सिद्धार्थ, ३ पुष्पोत्तर, ४ प्रवरपुण्डरीक, ५ दिशास्वस्तिक, ६ वर्द्धमान, इन छह नाम वाले महाविमान से चवे, चत्र कर હોય તે વખતને અનુલક્ષીને, જે વ્યક્તિ, સમાજ કે પદાર્થનું વિવરણ થતું હોય, તે વખત ને ‘સમય' કહેવામાં आवे छे. વર્ષોની સંખ્યા સાગરના બિંદુએ જેમ અસભ્ય હોય છે, દરેક આરામાં અસંખ્ય વર્ષાની ગણત્રી કરી, તે ગણત્રી ક્રમે ક્રમે દરેક આરામાં એછી અશ્વિક થતી જાય છે. અવસર્પિણી કાલના પહેલા આરા ‘સુષમસુષમા’ ઉત્કૃષ્ટ સુખવાલે, ખીન્ને આરે ‘સુષમા’ એટલે સામાન્ય सुभभय, त्रीने मारे। 'सुषमहुष्षमा' भेटले सुभ वधारे हुम मध्य येवो, थोथे। આરો ‘દુમસુષમા’ એટલે દુઃખ અને સુખ સામાન્ય, એવા આરાના અંતિમ કાલમાં, નયસારને જીવ છવ્વીસમા દેવ ભવનું દેવાયુષ્ય પૂરું શ્રી કલ્પ સૂત્ર : ૦૧ 藏灣 कल्प मञ्जरी टी महावीरस्य देवानन्दागर्भ अवक्रमणम् ॥३४२॥
SR No.006381
Book TitleKalpsutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy