SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प सूत्रे ॥३४०॥ 瑜 चतुर्दशत्रिद्याकुशलः कोडालसगोत्रः ऋषभदत्तो नाम ब्राह्मण आसीत् । तस्य भार्या अतिशयलज्जा जालन्धरायणसगोत्रा शीलपवित्रा देवानन्दा नाम ब्राह्मणी ॥ सू० ६ ॥ टीका- 'तस्सेव' इत्यादि । व्याख्या स्पष्टा ॥ सू० ६ ॥ मूलम् -- तेणं कालेणं तेणं समएणं समणे भगवं महावीरे इमाए श्रसप्पिणीए सुसम समाए समाए वीsare, सुसमा समाए वीइक्कंताए, सुसमदुसमाए समाए वीइकंताए, दुसमनुसमाए समाए बहुवी इ कंताए, पण्णत्तरीए वासेहिं मासेहि य अद्धनवएहि सेसेहिं, जे से गिम्हाणं चउत्थे मासे अट्टमे पक्खे आसादसुद्धे, तस्स णं श्रसादसुद्धस्स छट्ठीपक्खेणं हत्थुत्तराहिं णवखत्तेणं जोगोवगएणं महाविजय-सिद्धस्थ - पुप्फुत्तर - पवरपुंडरीयदिसासोवत्थिय-वद्धमाणाओ महाविमाणाओ वीसं सागरोवमाई देवाउयं पालइत्ता आउक्खएणं भवक्खणं ठिक्खणं चुए, चइत्ता तीसे देवाणंदाए कुच्छिसि सोहन्भगभूषणं तिणाणोवगएणं अप्पाणेण गन्भं वकं । सेणं समणे भगवं महावीरे 'चइस्सामि' त्ति जाणइ, 'चुएमि' त्ति जाणइ, 'चयमाणे' ण जाणइ, मुहुमे णं से काले पष्णते ॥०७॥ छाया - तस्मिन् काले तस्मिन् समये श्रमणो भगवान् महावीरोऽस्यामवसर्पिण्यां सुषमसुषमायां समायां व्यतिक्रान्तायां, सुषमायां समायां व्यतिक्रान्तायां, सुषमदुष्षमायां समायां व्यतिक्रान्तायां, दुष्पमसुषमायां समायां बहुव्यतिक्रान्तायां, पञ्चसप्ततौ वर्षेषु मासेसु च अर्द्धनवकेषु शेषेषु यः स ग्रीष्माणां चतुर्थः कुण्डपुर नामक एक बस्ती थी । उसमें चारों वेदों का ज्ञाता और चौदह विद्याओं में कुशल, कोडालगोत्रीय ऋषभदत्त नामका ब्राह्मण रहता था। अतिशय लज्जाशील, जालंधरायणगोत्रवाली और शील से पवित्र देवानन्दा - नामक ब्राह्मणी उसकी पत्नी थी । मू० ६ ॥ मूल का अर्थ- 'तेणं कालेणं' इत्यादि । उस काल और उस समय में श्रमण भगवान् महावीर, इस अवसर्पिणीकाल में, सुषमसुषमा नामक आरक के बीत जाने पर, सुषमा आरक के बीत जाने पर, सुषमदुषमा आरक के बीत जाने पर और दुष्पमसुषमा आरक का बहुत भाग बीत जाने पर और पचતેમાંચાર વેદના જાણકાર અને ચૌદ વિદ્યામાં પાર'ગત કાડાલગોત્રી ઋષભદત્ત નામના બ્રાહ્મણ રહેતા હતાં. તેમને અતિશય લજજાશીલ જાલંધરાયણગેત્રવાળી અને શીલથી પવિત્ર એવી દેવાનદા નામની પત્ની હતી. (સ્૦૬) भूझनो अर्थ- 'तेणं कालेणं' इत्याहि, ते आज भने ते समयभां श्रभाणु लगवान महावीर, अवसर्पिली કાલમાં, ‘સુષમસુષમા’ નામને આરા વિત્યાબાદ, સુષમા આરે ચાલ્યાં ગયા બાદ, સુષમદુખમા આરા પસાર થયા બાદ, દુમસુષમા નામને આરાના ઘણા ભાગ વ્યતીત થયાં બાદ, જ્યારે પચેાતેર વર્ષ અને સાડાઆઠ શ્રી કલ્પ સૂત્ર : ૦૧ कल्प मञ्जरी टीका ऋषभदत्तस्य देवानन्दायाश्व वर्णनम् ॥३४०॥
SR No.006381
Book TitleKalpsutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy