SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प सूत्रे ॥३२१॥ कल्पमञ्जरी टीका विभक्तं यदेकं योजनं तस्य ये सार्दाः पञ्चदशभागास्तेऽधिका यत्र तादृशैः पञ्चाशता योजनैः सहितानि यानि त्रिशतयोजनानि तान्युत्तराणि अधिकानि यत्र तादृशानि पञ्चसहस्रयोजनानि तत्पमितो बाहाऽऽयामो बाहुदैर्घ्य यस्य तादृशस्य, सर्वत्र सर्वेष्ववयवेषु-मूलमध्यशिखरेषु तुल्यविस्तारस्य समानविस्तारस्य पुनर्गगनमण्डलोल्लिखितरत्नमयैकादशकटोपशोभितस्य आकाशमण्डलचुम्बिरत्नमयैकादशशिखरराजितस्य, पुनः-तपनीयमयतलविविधमणिकनकमण्डिततटदशयोजनावगाढपूर्वपश्चिमयोजनसहस्रायामदक्षिणोत्तरपञ्चशतयोजनविस्तृतपद्महूदोपशोभितशिरोमध्यभागस्य-तपनीयमयं स्वर्णमयं तलं यस्य स चासौ विविधमणिकनकमण्डिततटः-विविधमणिकनकमण्डितं नानाप्रकारकमणिस्वर्णशोभित तटं यस्य स चासौ दशयोजनावगाढा दशयोजनपमितपृथिव्यन्तर्गतश्चासौ पूर्वपश्चिमयोजनसहस्रायामः पूर्वपश्चिमदिशोयोजनसहस्रप्रमाणदीर्घश्वासौ दक्षिणोत्तरपञ्चशतयोजनविस्तृतः दक्षिणोत्तरदिशोः पञ्चशतयोजनप्रमाणविस्तारवांश्चासौ पद्महदश्चेति तथाभूतेन तेनोपशोभितः शिरोमध्यभागः शिखरमध्यभागो यस्य तस्य, पुनर्हेममयस्य-सुवर्णमयस्य चीनपट्टवर्णस्य-चीनदेशीयवसवदीपद्रक्ततोपेतपीतवर्णस्य, पुनः कल्पपादपश्रेणिरमणीयपूर्वापरपर्यन्तैः - कल्पपादपश्रेण्या कल्पवृक्षवृतथा रमणीयाः शोभना ये पूर्वापरपर्यन्तभागास्तैः कृत्वा लवणजलधिजलसंस्पर्शवतः-लवणजलधिः लंबी बाहुवाला है। मूल में, मध्य में और ऊपर समान विस्तार वाला है। आकाश के तल को स्पर्श करने वाले रत्नमय ग्यारह कूटों-शिखरों से शोभायमान है। स्वर्णमय तलवाले तथा नाना प्रकार की मणियों और स्वर्ण से सुशोभित तटवाले, पृथिवी में दस योजन की अवगाहना वाले, पूर्व-पश्चिम में एक हजार योजन लम्बे, दक्षिण-उत्तर में पांच सौ योजन चौडे पद्मनामक इद से उस पर्वत के ऊपर का मध्य भाग शोभित है। वह पर्वत सुवर्णमय है और चीनदेशीय वस्त्र (चीनी रेशम) के समान हल्के पीले रंग का है। कल्पवृक्षों की पंक्तियों से सुहावने प्रतीत होनेवाले उसके पूर्व और पश्चिम के अन्तिम भाग लवण समुद्र के जल को स्पर्श करते हैं। અને ઉપરમાં સમાન વિસ્તારવાળે છે. આકાશને સ્પર્શ કરવાવાળા રવમય અગીયાર ફૂટ-શિખરેથી શોભાયમાન છે. તે પહાડની ઉ૫ર સેનાના તળીયાવાળે, અને નાના પ્રકારની મણિઓ અને સુવર્ણોથી સુશોભિત તટવાળા પૃથ્વીમાં દશ જનની અવગાહનાવાળે, પૂર્વ-પશ્ચિમમાં એક હજાર યોજન લાંબે, દક્ષિણ-ઉત્તર પાંચસૌ જન ચડે એવા પદ્મ’ નામને હદ છે. તેનાથી તે પહાડના ઉપરને વચલો ભાગ ઘણા શોભાયમાન છે. તે પહાડ સુવર્ણમય છે અને ચીની રેશમની માફક હલકા પીળા રંગવાળે છે. ક૯૫વૃક્ષની કતારોથી શોભિત એવા તેના પૂર્વ-પશ્ચિમના અંતિમ ભાગે પૂર્વ-પશ્ચિમના લવણ સમુદ્રના જલને સ્પર્શ કરે છે. चुलहिम वर्णनम्. ॥३२१॥ શ્રી કલ્પ સૂત્ર: ૦૧
SR No.006381
Book TitleKalpsutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy