SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प सूत्रे ॥३०६॥ कल्पमञ्जरी टीका न तानि मगलानि सर्वमङ्गलानि-द्रव्यभावभेदरूपाणि समस्तानि मङ्गलानि तेषाम् अगारं गृहं चास्तीति ॥०३४॥ ततो नन्दमुनिर्यदकरोत्तदाह मूलम्-एवं से नंदमुणी दुकम्मानिंदणा-पाणिखमावणा-भावणा-चउस्सरण-पंचनमुक्काराणसणभेयाओ छविहं आराहणं आराहिय कमेण सयधम्मायरियं साहू साहुणी य खमावेइ । एवं वरिससयसहस्साई अणवस्यमासक्खमणेणं निरइयारं सामण्णपरियाग पाउणित्ता मासियाए संलेहणाए अत्ताणं झोसित्ता सहि भत्ताई अणसणाए छेदित्ता आलोइयपडिक्कते पणवीससयसहस्साई वासाइंसव्वाउयं पालइत्ता कालमासे कालं करीअ ॥१०३५॥ छाया-एवं स नन्दमुनिर्दुष्कर्मनिन्दना-माणिक्षामणा-भावना-चतुश्शरण-पश्चनमस्कारा-ऽनशनभेदात षड्विधाम् आराधनाम् आराध्य क्रमेण स्वधर्माचार्य साधून साध्वीश्च क्षामयति । एवं वर्षशतसहस्राणि अनवरतमासक्षपणेन निरतिचारं श्रामण्यपर्यायं पालयित्वा मासिक्या संलेखनया आत्मानं जोषयित्वा पष्टिं भक्तानि त्यागता हूँ, साथही चार प्रकार के आहार का परिहार करता हूँ, और अन्तिम श्वासोच्छ्वास के समय शरीर का भी त्याग करता हूँ ॥०३४॥ इसके पश्चात् नन्दमुनिने जो किया सो कहते हैं-'एवं से' इत्यादि। मूलका अर्थ-इस प्रकार उन नन्दमुनिने दुष्कर्मों की निन्दा १, प्राणीमात्र से खमतखामणा २, भावना ३, चार शरण ग्रहण करना ४, पंच नमस्कार ५, और अनशन ६, इन छह प्रकार की आराधनाओं का आराधन करके, क्रम से अपने धर्माचार्य को, साधुओं को और साध्वियों को खमाया। इस प्रकार एक लाख वर्ष तक निरन्तर मासखमण की तपश्चर्या के साथ अतिचाररहित साधुपर्याय अर्थात् संयम का पालन महावीरस्य नन्दनामकः पञ्चविंशति तमो भवः। (૨૪) આજથી હું બધાં પ્રકારના સાવદ્ય ગેને જીવનભરને માટે મન, વચન, કાયાથી ફરીથી ત્યાગું છું. વળી ચાર પ્રકારના આહારને પરિત્યાગ કરૂં છું અને અંતિમ શ્વાસોચ્છવાસના સમયે શરીરને પણ ત્યાગ કરું છું. (સૂ૦૩૪) त्यार पछी नन्द भुनिये यु हेछ-'एवं से' त्याहि. भूजन। अर्थ- मारीत तन मुनि १-० भनी निन्हा, २-प्राणी भानी साथे पमतमाभ, 3-- ભાવના, ૪-ચાર શરણનું ગ્રહણ કરવું, ૫-પાંચ નમસ્કાર અને ૬-અનશન એ છ પ્રકારની આરાધનાનું આરાધન કરીને કમપૂર્વક પોતાના ધર્માચાર્યને, સાધુઓને અને સાધ્વીઓને અમાવ્યા. આ પ્રમાણે એક લાખ વર્ષ સુધી નિરન્તર માસખમણની તપશ્ચર્યાની સાથે અતિચારરહિત સાધુ–પર્યાય એટલે કે સંયમનું પાલન કરીને, એક માસની દો શ્રી કલ્પ સૂત્ર: ૦૧
SR No.006381
Book TitleKalpsutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy