SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प कल्पमञ्जरी ॥२६७|| सर्वशास्त्रेषु सर्वेषामागमेषु सर्वज्ञप्रोक्तेष्वागमेषु वा प्रतिपादितम् । अत्र दयायाः सकलपुण्यकर्मणां मूलत्वे कस्याप्यागमस्य विरोधो न वर्तते । सर्वोऽप्यागमो दयां सुकृतकारणेषु सर्वतः प्रधान कारणं मन्यते-इति भावः। अपि च-इयं दया परमं सर्वोत्कृष्टं रत्नम् । यथा-धनार्थिभी रत्नं संगृह्यते तथा धर्मार्थिभिर्दया । परन्तु रनं विनाशि भवति, दयारूपं रतु न तथा। अत एव दया परमं रत्नमिति । तथा-दयाधर्मसदृशः-दयारूपो यो धर्मः, तस्य सदृश:-तुल्यः अन्यो धर्मों न वर्तते नास्ति । अत एवोक्तं प्रश्नव्याकरणसूत्रस्य प्रथमे संवरद्वारे “एसा सा भगवई अहिंसा, जा सा भीयाण विव सरणं, पक्खीणं पित्र गगणं, तिसियाणं पिव सलिलं, खुहियाणं पिव असणं, समुद्दमज्झे व पोयवहणं, चउप्पयाणं व आसमपयं, दुहट्ठियाणं व ओसहिबल, अडवीमज्झे व सस्थगमणं । एत्तो विसिद्वतरिया अहिंसा, जा सा पुढवि-जल-अगणि-मारुय-वणस्सइ-बीय-हरिय-जलचर-थलचरकही गई है। इस विषय में किसी भी आगम का विरोध नहीं हैं। अर्थात् संसार के समस्त धर्मशास्त्र दया को पुण्य के कारणों में प्रथम एवं प्रधान कारण मानते हैं। इसके अतिरिक्त दया सर्वोत्कृष्ट रत्न है। जैसे धनार्थी जन रत्नों का संग्रह करते हैं, उसी प्रकार धर्मार्थी जन दया का । परन्तु रत्न विनाशशील है, दया-रत्न अविनाशी है। इस कारण दया परम रत्न है। कोई भी दूसरा धर्म दया-धर्म की बराबरी नहीं कर सकता। इसी कारण प्रश्नव्याकरणसूत्र के प्रथम संवरद्वार में कहा है "एसा सा भगवई अहिंसा, जा सा भीयाण विव सरणं, पक्खीणं पिव गगणं, तिसियाणं पिव सलिलं, खुडियाणं पिव असण, समुदमज्झेव पोयवहणं चउप्पयाणं व आसमपयं, दुहट्टियाणं व ओसहिबलं, अडवीमज्झे व सत्थगमणं । एत्तो विसिद्वतरिया अहिंसा, जा सा पुढवि-जल-अगणि-मारुय-वणस्सइ-बीय-हरिय-जलचर-थलचर-खचहर - महावीरस्य विमलड नामकः चतुर्विंशतितमो भवः। દયામ” પંચેન્દ્રિયથી નીચે જઈ એકન્દ્રિય સુધી પહોંચી ગયો છે. વ્યવહારમાં જેટલી બની શકે તેટલી દયા જે કઈ पाणे छेते ५ सिain तरी तलवान महावीरना 'सुहप्पिया दुहप्पडिकला-त्या यापाइने अपनावे छे. આ માટે જ પ્રાન વ્યાકરણ સૂત્ર” ના પ્રથમ સંવર દ્વારમાં કહ્યું છે– “एसा सा भगवई अहिंसा, जा सा भीयाण विव सरणं, पक्खीणं पिव गगणं, तिसियाणं पिच सलिलं, खुहियाणं पिव असणं, समुद्रमज्ञ व पोयवहणं, चउप्पयाणं व आसमपर्य, दुहटियाणं व अोसहिबलं अडवीमज्झे व सत्थगमणं, एत्तो विसिट्टतरिया अहिंसा, जा सा पुढवी-जल-अगणि-मारुय-वणस्सइ-बीय-इरिय ॥२६७॥ શ્રી કલ્પ સૂત્ર: ૦૧
SR No.006381
Book TitleKalpsutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy